सदस्यसम्भाषणम्:Shrriramsughir/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एकः अणवे, अति लघु मात्रा कोशकेन्द्रः अस्ति| तस्य परितः विद्युदण गोचरः अस्ति| कोषकेन्द्रः अणुः उपमेय बहु लघु मात्रा अस्ति परन्तु अतीव शक्ति मात्रा अतीव घन मात्रा च अस्ति| कोषकेन्द्रे अपविद्युदणुः अप्रभृत मात्राः सन्ति| तेः मात्राः परमाणवीय शक्त्या स्थिरः आसीत्| यदा एषः अणुः अनवस्थिताः भवति तदा परमाणु ऊर्ज्यः विमोचनति| एतत् प्रक्रिया रेडियो याक्टिव् डीके इति नाम| एतत् द्विप्रक्रियद्वारा चलति| १। परमाणवीय समास २। परमाणवीय वियोगः

एषः प्रक्रियाः विग्नान क्षेत्रे बहु उपयोगाः सन्ति| विद्युतुत्त्पत्तिः, खगोळशास्त्रः, गगननौका विद्या, युध्धभूमी, इत्यादि क्षेत्र एषः प्रक्रियान् उपयोगानि सन्ति|

परमाणवीय वियोगः परमाणवीय समासे बहुगात्रामात्रेण अल्पभारा मात्राणां उत्पत्तिः भवन्ति| प्रथम परमाणवीय स्पोतके एषः प्रक्रियस्य उपयोगं आवष्यं आसीत्| इदं प्रक्रिये, एकः अतिभार अनवस्थितः अणुः यदा एकः कोशकेन्द्रं प्रहारति, तदा तत् अनवस्थित अणुः द्वि लघुभार अणुः उत्पत्तिः भवति| एतत् प्रक्रियः उपमचित्रे विव्रुणति|

एषः प्रक्रियः एकः स्वच्छन्द प्रक्रियः अस्ति| तर्हि इदं प्रक्रियम् दुद्धभोओम्यां उपयोगं अस्ति| यदा एकः बहुभारा अणुः परमाणवेएय समासं परिगच्छति तदा येक्स् किरणाः, यु-वि किरणाः, गाम्मा किराणाः इत्यादि विषमकिरणाः विमुच्यते| एतत् किरणात् अर्बुदरोगाः पीडति| चर्मः शोचयति मरणं च सम्भवति|


परमाणवीय समास परमाणवीय समासे द्वि लघुभार मात्राणि संयोज्य एकः बहुगात्रा मात्रा उत्पत्तिः भवति| एषः प्रक्रियः च अनेक वैग्नानिक क्षेत्रे उपयोगितवान्| एषः प्रक्रियः सूर्ये च अभिवर्तन्ति| सूर्ये अति उष्णाम्ष कारणात्, अनेक लगुभार मात्राणि सम्योज्य इतरेतर महाभार मात्रान् उत्पत्तयति|