सदस्यसम्भाषणम्:Sushruta ts

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वागतपत्रम्

तव मार्गदर्शनाय विद्यन्ते एतानि पृष्ठानि

 विकिपीडियायाः परिचयः


 देवनागरीलिप्या कथं लेखनीयम्?


 नवागतेभ्यः परिचयः


 स्वशिक्षा


 वि-पत्र-पञ्जीकरणं करोतु


-- नूतन-प्रयोक्तृ-सन्देशः (चर्चा) ०४:०८, १४ जून २०१६ (UTC)

— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम सुष्रुतः टि एस्
जन्म सुष्रुतः
१६/०५/१९९८
कसरगोड्
वास्तविकं नाम सुष्रुतः
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः केरला राज्या
भाषा कन्नडः, अङ्लभाषा, हिन्दी
विद्या उद्योगः च
जीविका छात्रः
प्राथमिक विद्यालयः रायल् शाला
पदवीपूर्व-महाविद्यालयः रायल् शाला
विद्यालयः रायल् शाला
महाविद्यालयः कुमारन्स्
विश्वविद्यालयः क्रैस्ट्
रुचयः, इष्टत्मानि, विश्वासः
रुचयः क्रिकेट्, गायनम्
धर्मः हिन्दू
चलच्चित्राणि मिनियन्स्
पुस्तकानि पन्च्तन्त्रम्
Interests

गायनम्

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) tssushsruta@gmail.com
फ़्एसबुक Sushruta Subramanya

नमस्ते ! अहं सुष्रुतः। भारतगणराज्ये करनातकरज्ये बेङकलूरुनगरे वसामि। कनडः मम मातृभाषा। भारतं मम मातृभूमिः। अहम क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारतः अस्मि ।

मम परिचय:[सम्पादयतु]

जन्म:[सम्पादयतु]

केरल राज्यस्य कसरगोड् भागस्य कुम्बले नामकः स्थाने, यत्र १९९८ तमे वर्षे 'मे'-मासस्य षोदडशी (१६) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम सुब्रमन्य भट्टः माता श्यामला इति।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा कर्नतक राज्यस्य बेङलूरु नगरे अभवत । मम प्राथमिक शालायाः नाम रायल् शाला अस्ति । मम माध्यमिक शालायाः नाम रायल् शाला अस्ति । मय उच्चतर माध्यमिक शिक्षा रायल् शला।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति । हास्यग्रन्थानां, कन्नड, आङ्ग्लभाषा पुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Sushruta_ts&oldid=399193" इत्यस्माद् प्रतिप्राप्तम्