सदस्यसम्भाषणम्:Tejavalli reddy(1830787)/प्रयोगपृष्ठम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                     'श्री लक्ष्मीनरसिंह स्वामि मन्दिरं(पन्चनरसिंह क्षेत्रम्) 
lakshmi narsimha swamy
— Wikipedian —
सञ्चिका:श्री लक्स्मीनरसिम्ह स्वामि.jpg
देशः  India
निवासः yaadadri

परिचय[सम्पादयतु]

श्री लक्ष्मीनरसिंह स्वामि देवालयाह तथा यादगिरि गुट्ट् एक प्रसिद्धि हिन्दु देवस्थान किन्देवत्य स्वमिन् नरसिंहः श्री विष्णु चत्वारि अवतारः। इदम् देवालयम् वप्री नल्गोण्ड प्रान्तह समीपे तेलङ्गाणाराज्यम् इथि रैगिरि रैलवेस्टेशन् ६ योजनह,१३ योजनह भोनगिरि तथा ह्य्देरबाद् नगर समियेय ६० योजनह दूरे इदम् मन्दिरम् निविष्ट। यागदगिरि गुट्ट् एक अद्वितीय तथा मनोरम वप्री तत् अश्नाति सन्तुलित वायमण्डल सर्वे ऋतुकालाः,एव प्रन्थसय वातावरनह बहु मनोहरम् इथि।

चरित्र[सम्पादयतु]

इदम् स्तान प्रतिदिनम् अलस अतिश्रम्यति भक्तः साक्षिमत। प्रति दिनम् इदम् देवस्य दर्षनर्थम्,पूजार्थम्,कल्यानाभिषेकादि कार्यार्थम् इदम् मन्दिरम् ५०००-८००० जनाः दर्शथि।पर्वदिनाह् समये बहु जनाः दर्श्नार्थम् वर्तते। त्रेतयुगानुसारम् एक ऋषि नाम यादर्षि अस्थि। वे महन् ऋषि नाम् ऋष्यष्रुङा तथा सन्तादेवी सुपुत्र सः तथा हनुमासाक्षथ्कारम् क्रुत्वा हनुमस्य अषिर्वादेन तपस्या करिथि। फलितह् देवा नरसिम्हस्य पन्च रुपह अर्थत् श्रीज्वालानरसिम्ह,श्रीगन्डभेरुन्ड्,श्रीयोगानन्द,श्रीउग्र,श्री लक्ष्मीनरसिंह साक्षक्रुथम् इति। इदम् कारनेय इदम् देवालयस्य नामम् पन्चनरसिंह क्षेत्रम् इति।

स्कन्दपुरानानुसार् एकद पुरनतन समये स्वमिन् विष्नुः गुहमन्दिरम् अस्ति कुत्र विविध वर्षात् प्राक् अजेय सुदर्षन् चक्र समीर्ण देवलयाः प्रचोदन इव वृत्तकारी नयन लक्षी कुरुते तत्। इदम् देवालयपूजाविदानम् दिवङ्गत स्तानाचार्य श्री वन्गीपुरं नरसिम्हाचार्युलु नियुक्त अस्ति। महाराज श्री कृष्णदेवराय युद्ध समय पुर्वम् इदम् देवलयस्य दर्श्नम् क्रुथ्व युद्धम् करोतु। रुद्रेश्वर् स्वामि मन्दिरः साहस्र स्तम्भ मन्दिरः अपि नाम इति। इदम् प्राचीन मन्दिरम् हनुमकोन्ड पुरि वरङ्गल-नगरम् तेलन्गण राष्ट्रात् स्तिथि। इदम् मन्दिरम् काकथिया सम्राज्य प्रगति प्रतिभिम्बः। इदम् मन्दिरः माहादेवःविष्नुःसुर्यादि देवाह समर्पितसम्पर्क। इदम् मन्दिरम् ११७५ समयेन राजा रुद्रदेवा परिपालनसमयेन निर्मितम्। काकथिया विश्वकर्म चातुर्य कारनेन इदम् प्राचीन मन्दिरम् बहु कोषल सुन्दरम् द्रुष्यामि। इदम् मन्दिरम् प्राचीन चलुक्येन तथा काकथियेन रीताथ निर्मिथम्।

सञ्चिका:देवालयः.jpg
सञ्चिका:ब्रम्होस्तवम्.jpg

References 1)https://telanganatourism.gov.in/partials/destinations/divine-destinations/yadadri-bhuvanagiri/yadagirigutta.html


                                                              हरप्पन् सम्स्क्रुति

परिचयः -:

                  तथ सामान्येन श्रद्धातव्य भारतीय सम्स्क्रुति १९२२ पूर्वम् पश्चात् आर्यः आगमन आदी। परन्तु १९२२ समये सुरुङ्गा आसीन् निर्व्यूढ मोहेन्जोदारो लर्कान पट्टला सिन्ध् प्रदेशः र.डि.बेनर्जी उपक्रुत प्रकाश:अधिगणयति प्रबुद्ध सम्स्क्रुति किम् भारत देशे दीर्घ समये रिग्वेदा पुर्वम् सर्वध। प्राथमिक सुरुङ्गा कुत्र अवर्तन्त निर्व्यूढ हरप्प मोन्ट्गोमेरि नगरे पुञ्जब् राष्ट्रे तथा मोहेन्जदारो शैलसन्धी अध्याचार अस्ति। अतः सम्स्क्रुतिः अग्रः "इन्दुस् वल्लेय् सिविलैसैषन्" हूत। परन्तु तदनन्तरम् ये हरप्पन्न् सिविलिसेषन्न् वर्णगत। सुरुङ्गा किम् आदी १९२२ काले यावत्पर्यन्तम् प्रश्चात् अद्य सन्तता भारत् तथा पकिस्तान् देशः प्रक्रुति या विस्तार एतत् अद्वितीय सम्स्क्रुति पटीत्वा। भारत देशे नूतन अवसान भूतवत् निर्व्यूढ कलिबंगान् रहित तटे अधूना निर्गत नदि घग्गर राजस्थान् राष्ट्रे, लोथल् नदी भोगावो समीपे गुजराथ् राष्ट्रे, ततः परम सुकोर्थाड गुजराथ् राष्ट्रे उपलब्ध। श्रीमत् एतिहासिकाभ्यः इव प्रोफेसर् "बि.बि.लाल्" तु डाक्टर् "यस्.आर् राओ" आवह शोभा नवीन वास्तविकता प्रति एतत् सम्स्क्रुतिः।

   व्यूत्पत्ति च परिणाह -:

      हरप्पन् सम्स्क्रुति बलुचिस्थान् तथ गुजरात् उत्तर विशाल क्षेत्रे प्रसारयति। कतिचन एतिहसिकाभ्याः इव प्रोफेसर् बि.बि.लाल् परिच्छेद्य यथ् तथ इन्दुस् तटिनीत् पुर्वद्रोणि तत उन्मित १६०० योजन पुर्वा भागे पच्छिमभागात् च ११०० योजन उत्तर भागे  दक्षिण भागात् प्रच्छादित। 

अवधि -:

     हरप्पन् सम्स्क्रुति दिनाङ्क न प्रतिपादितः आधुनिक सम्शोधन उपपत्ति आधार भाविति नूतन अवसान इव मेह्गर्ह् च पर प्रदेश विश्वासम् करोति यथ् सम्स्क्रुतिः आरम्भः ७००० तु ६००० बि.सि कदाचित्। कौकिलीय १४ व्याकार निर्दिष्ट यथ् मेह्गर्ह्  निर्माण तदीय ६००० बि.सि.
     
     
      विवेचन लक्षणः

१) नगर विधित्समान -:

            इति सम्स्क्रुते अधिकतम् प्रहार लक्षणम् नगर विधित्समान। प्रोफेसर् लाल् परिभाषित इन्दुस् क्षेत्रे दर्शक: प्रधम भावः यत् प्रहरति पाकिस्तान् देशे हरप्पा मोहेन्जोदारो अथवा भारत देशे कलिबङन्,लोथल्,सुकोर्ताड सुप्र्युक्त व्रुजनः।

२) ग्रुहः -:

     अपर सुचेतन लक्षणम् तत् ग्रुहः मोहेन्जोदारो अथवा हरप्पा आसन् केनरेन पक्व इष्तिका किम् वयस्य असुलभ। ग्रुहेन आकारेन बिन्न्ः अथवा सर्वे ग्रुहेन साधारणः एकः लक्षणम् यत् वर्तन्ते कल्य,जलनिर्गम च स्त्रानशाला।