सदस्यसम्भाषणम्:Yogesh Babu 1810480

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम पिच्चै सुन्द्ररराजन्
जन्म जून् १०, १९७२
मदुरै , तमिल् नाडु , भारत
देशः  [[|]]
विद्या उद्योगः च
जीविका गूगल् च अल्फाबेट् स सि.इ.ओ


आरम्बिक जीवनम्[सम्पादयतु]

पिच्चै सुन्द्ररराजन् 'सुनदर् पिच्चै' अपि च प्रमुकः । सः जून् १० , १९७२ तमे वर्षे अजायत । सः तमिलुनाडु राज्यस्य मदुरै इति नगरात् जन्म प्राप्तवत् । तस्य मातुः नाम लक्श्मि पिता च रगुनात पिच्चै । जवहार विध्यालये सः प्राथमिक शिक्शणम् सम्पूर्णम् क्रुतवान् । सः तस्य शिक्शणम् इन्डियन् इन्स्टिट्युट् आफ् टेक्नालजि कालेजः , खारगपुरः स्तले सम्पूर्णम् क्रुतवान् ।

व्यापार:[सम्पादयतु]

२००૪ तमे वर्षे सः गुलाम् इति बहुप्रमुख सम्स्थान सङ्गतः अस्ति । सः जि मेल् तत गूगल् म्याप्स विनियोगात् बहवः अभिसम्स्कार अकुर्वत् । व्यापार: वीक् इति आङ्ग्लपत्रिकायाम् पिच्चै सुन्द्ररराजन् अत्यन्तं परिश्रमी उद्यमपतिः इति प्रशंस्य लेखः प्रकटितः । क्रि.श.२००० तमे वर्षे विप्रोसमवायः अत्यन्तम् अभिवृद्धिशीलसंस्था इति परिगणिता । अतः मणिपालस्य अकादेमी उन्नतशिक्षणसंस्थया प्रेमजीमहोदयःवर्याय गौरवडाक्टरेट्-पुरस्कारः प्रदत्तः । क्रि.श.२००६ तमे वर्षे व्यावहारिकस्वप्नदृष्टा इति प्रशस्तिः राष्ट्रियौद्योगिकतान्त्रिकसंस्थया प्रदत्ता ।

साहित्यात्मके विचारे सगौरवं डोक्टरेट् पदवीं प्रेमजीमहोदयःवर्याय अलिगारडस्य मुसल्मानविश्वविद्यानिलयः क्रि.श.२००८ तमे वर्षे जून् मासस्य१८ दिने घटिकोत्सवे अयच्छत् । क्रि.श.२००९ तमे वर्षे आसलेयन् विश्वविद्यालयः प्रेमजीमहोदयःवर्यस्य लोकोपकारं स्मरन् सगौरवं डोक्टरेट् पदवीम् अयच्छत् ।


साधनानि[सम्पादयतु]

प्रेमजीमहोदयःवर्यस्य असाधारणवाणिज्योद्यमसामर्थ्यं परिगणय्य भारतसर्वकारः क्रि.श.२००५ तमे वर्षे पद्मभूषणप्रशस्तिं समार्पयत् । क्रि.श.२०११ तमे वर्षे भारतसर्वकारः प्रेमजीमहोदयःवर्याय पद्मविभूषणप्रशस्तिम् अयच्छत् । सह भार्यः नामः अन्जली पिच्चै इति । सा केमिकल् इन्जिनियर् आसीत् । सा राजास्तानास्त कोट इति स्तले अस्ति । तौ ऐ.ऐ.टि खारग्पूर् से जान्ताह । तौ द्वे पुत्राः अस्ति । तस्य आसक्तिः फुट् बाल् च क्रिकेट् अस्ति । सह द्वे सुतो अस्ति । तयोः नाम काव्य पिच्चै , किरन् पिच्चै च । तस्य वार्शिक मूल्य ६.५ लक्श यु.एस् डालर्स् ।

रेफ़्रेन्स्[सम्पादयतु]

https://en.wikipedia.org/wiki/Sundar_Pichai

https://www.thefamouspeople.com/profiles/sundar-pichai-6439.php