फलकम्:मुखपृष्ठ स्वागत

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(साचा:मुखपृष्ठ स्वागत इत्यस्मात् पुनर्निर्दिष्टम्)

 सुस्वागतम्


संस्कृतविकिपीडियायां सम्प्रति १२,१८६ लेखाः सन्ति।

संस्कृतविकिपीडिया संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः। विकिपीडियानामा विश्वकोशोऽयं बह्वीषु भाषासु उपलभ्यते। अस्य सम्पादनं भवद्भिः स्वयमेव कर्तुं शक्यते। सम्पादनविषये साहाय्यार्थं 'लेखसाहाय्यम्' पश्यन्तु। टङ्कनार्थं 'टङ्कनसाहाय्यम्' पश्यन्तु। एतावता १२,१८६ लेखाः लिखिताः सन्ति।
२०२४ जून् १
सङ्गणकीयशब्दाः शूलयन्ति किम्? उपयुज्यताम् -आङ्ग्लसंस्कृतसङ्गणकशब्दकोशः।    

 मुखपृष्ठ विशेष

वन्दे मातरम्

वन्दे मातरम्, वन्दे मातरम् ,

सुजलां सुफलां मलयजशीतलाम्|

सस्यश्यामलां मातरम् |

वन्दे मातरम् |

शुभ्र-ज्योत्स्ना-पुलकित-यामिनीम्,

फुल्ल-कुसुमित-द्रुमदल-शोभिनीम् |

सुहासिनीं, सुमधुरभाषिणीम्,

सुखदां वरदां मातरम्।

वन्दे मातरम् |

-- बंकिम-चन्द्र-चट्टोपाध्यायाः

 अद्यस्य छायाचित्र

इगुवास्सुजलपातः

इगुवास्सु जलपातः (पुर्तगाली: Cataratas do Iguaçu; स्पैनिश: Cataratas del Iguazú; इगुवासु एवम् इगुवाझ् अन्यनामानि) दक्षिण-अमेरिकाभूभागस्य ब्रेजिल- अर्जेण्टिनादेशयोः सीमामध्ये प्रवहति इगुवास्सुनदी। तस्याः अनेके समूहजलपाताः सन्ति। विश्वस्य नैसर्गिक-अद्भुतेषु अन्यतमम् इति परिगणयन्ति। एते जलपाताः इगुवस्सुनदीम् उपरितनीय-इगुवास्सु एवम् अधस्तरीय-इगुवास्सु इति विभाजयन्ति। बाह्यप्रपञ्चं प्रति अस्य जलपातस्य परिचयश्रेयः बोसेल्लि नामकस्य युरोपीयस्य भवति।

५,००० स्य स्तरः[सम्पादयतु]

सद्यः संस्कृत-विकिपीडियायां लेखानां संख्या १२,१८६ अस्ति। संस्कृत विकिपीडिया ५,००० लेखानां स्तरं प्राप्नुयात्, तदर्थं केवलम् −७,१८६ लेखाः इतः पश्चात् आवश्यकाः

"https://sa.wikipedia.org/w/index.php?title=फलकम्:मुखपृष्ठ_स्वागत&oldid=42027" इत्यस्माद् प्रतिप्राप्तम्