स्वामी अभयानन्द सरस्वती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्वामी अभयानन्द सरस्वती

अहं ब्रह्माश्मि
अहं ब्रह्माश्मि

परम् पूज्य आचार्य महामंडलेश्वर स्वामी अभयानन्द सरस्वती जी[सम्पादयतु]

महाराजस्य कार्याणाम् संक्षेपः[सम्पादयतु]
चिन्मय मिशन सांदीपनि आश्रमे सिद्धवाड़्यां (हिमाचल प्रदेश, भारत) वर्षे १९८७ से १९८९ तक वेदान्ते एव सनातने धर्मे अनेकानेके ग्रन्थाः गहनं अध्ययनं कृतम्। ततः चिन्मय मिशन भोपाल एवं लखनऊ शाखायां ३ वर्षाणि ब्रह्मचारिणा शौनक चैतन्य नामा आध्यात्मिकं ज्ञानं प्रचारप्रसारं कृतवान्। वर्षे १९९२ स्वतन्त्ररूपेण वेदान्तज्ञानं प्रचारप्रसारं करोति।
वर्षे २००४ संन्यासदीक्षां ग्रहीत्वा स्वामी अभ्यानन्द सरस्वती नाम्ना प्रसिद्धः आप्तः जानाः। आपका उद्भटः विद्वत्ता, वेदान्तज्ञानं दीर्घकालपर्यन्तं प्रचारप्रसारञ्च, सुदूरं फैलितञ्च आपकी अनुपमाख्यातिः प्रभावितः करोति। दिनांके ६ जूने २०१७ महामण्लेश्वरसमितिद्वारा, परमादर्श आचार्य महामण्लेश्वरः प्रवर्तमाने, आपका "महामण्लेश्वर" इति नामधेयेन पट्टाभिषेकः कृतः।

अनन्तः श्रीः विभूषितः आचार्यमहामंडलेश्वरः स्वामी अभयानन्द सरस्वती[सम्पादयतु]

द्विवर्षपश्चात् १ जुलायां २०१९ श्रीपञ्चायती अखाडायां महानिर्वाणीके महामंडलेश्वरे भूप्रवेशे, तब समये अनन्तः श्रीः विभूषितः आचार्यमहामंडलेश्वरः स्वामी अभयानन्द सरस्वती इति नामधेयेन ज्ञातः भवति।[सम्पादयतु]
आप् आदिजगद्गुरुः शंकराचार्यः द्वारा प्रतिपादितं अद्वैतमतं मानन्ते एव सर्वे वेदान्तशास्त्राणि ज्ञाताः। साहित्यं हि भगवद्गीता, रामचरितमानस, श्रीमद्भागवतमहापुराणादिषु विषयेषु आपकी सारगर्भिता "प्रसन्नगम्भीरशैली" प्रवचनं श्रवणीयं भवति। आप् उत्तरप्रदेशे केवलं हरिद्वारे, लेखनौ, मेरठे एवं सीतापुरे नगरेषु आश्रमानि स्थापयित्वा सनातनधर्मस्य अखण्डपरम्परायाः गतिं प्रददानि।
इति शौनक कुटीरे, हरिद्वारे, उत्तरांचले स्थिते, विशेषे वर्णनं प्रस्तुतमस्ति।[सम्पादयतु]

शौनक्कुटी, हरिद्वार, (उत्तरांचल)[सम्पादयतु]

आमुख:
अस्य आश्रमस्य शिलान्यासः प्रथमवारं १९९८ तमे वर्षे जूनमासस्य १९ दिनाङ्के अभवत् । स्वामीजी अस्य आश्रमस्य नामकरणं "शौनककुटीर" इति स्वस्य पूर्वनाम ब्रह्मचारी शौनकचैतन्यम् अकरोत्, यत् अद्यत्वे ५० कक्ष्यायुक्ते विशाले आश्रमे परिणतम् अस्ति । आश्रमे पूजास्थलं, सत्संगभवनं, पाकशाला-भण्डारः, स्वामीजी-निवासस्थानम् इत्यादयः सन्ति । जो “शौनक कुटीर” आश्रम समिति द्वारा संचालित है।
गतिविधयः : -[सम्पादयतु]

संस्कृतविद्यालयस्य गोआश्रयस्य च संचालनम्।

स्वामीजी के प्रवचनों को पुस्तक रूप में प्रकाशन जिसमें लगभग 30 पुस्तकें प्रकाशित हुए हैं।

नित्यं प्रातः स्वाध्यायः सायं सत्संगप्रवचनं च विद्वान् साधुः।
प्रति रविवार हवन, स्वाध्याय आदि।

वेदान्त आश्रम मेरठः[सम्पादयतु]

स्वामीजी मेरठनगरस्य बिजौलीग्रामे आश्रमः स्थापितः अस्ति।अस्मिन् आश्रमे संस्कृतविद्यालयः, गोशाला, पञ्चमुखीमहादेवमन्दिरं च स्थापितं वर्तते। एतत् सर्वं वेदान्त आश्रमसमित्या स्वामी अभेदानन्दसरस्वया च कुशलतया प्रबन्धितम् ।

प्रज्ञानाम सत्संग आश्रम महोली, सीतापुर उत्तर प्रदेश:[सम्पादयतु]

“प्रज्ञाणम सत्संग आश्रम” इति नाम्ना अस्य आश्रमस्य स्थापना स्वामीजीद्वारा कृता अस्ति यत्र भव्यं यज्ञशाला, राधाकृष्णमन्दिरं, साधुनिवासः इत्यादयः सन्ति । प्रज्ञानाम सत्संग आश्रमसमित्या अस्य संचालनं भवति ।


स्वामी अभयानन्द सरस्वती