१८५५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१८५५ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे शैवलेषु अपि लैङ्गिकगुणाः सन्ति इति प्रिङ्ग् शीम् नामकः विज्ञानी संशोधितवान् ।
अस्मिन्नेव वर्षे आल्बर्ट् राबर्ट् नामकः फिलिडेल्फिया-देशस्य दन्तवैद्यः दन्तानां रन्ध्राणां पूरणार्थं सुवर्णं समीचीनम् इति विवृणोत् ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८५५&oldid=411495" इत्यस्माद् प्रतिप्राप्तम्