१८७३

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८७३ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे नार्वेदेशीयः आर्मर् हान्सेन् नामकः कुष्ठरोगस्य करणीभूतान् ब्याक्टीरियान् "मैक्रोब्याक्टीरियं लेप्रे" नामकना सूक्ष्मजीवीन् संशोधितवान् ।

जन्मानि[सम्पादयतु]

अस्मिन् वर्षे भारतदेशस्य केरलराज्यस्य "कयिक्करा" नामके ग्रामे महान् कविः कुमारन् आशान् जन्म प्राप्नोत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८७३&oldid=411514" इत्यस्माद् प्रतिप्राप्तम्