पूर्वाभ्यासेन तेनैव...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(६.४४ पूर्वाभ्यासेन तेन... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः[सम्पादयतु]

पूर्वाभ्यासेन तेन एव ह्रियते हि अवशः अपि सः जिज्ञासुः अपि योगस्य शब्दब्रह्म अतिवर्तते ॥

अन्वयः[सम्पादयतु]

सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियते । योगस्य जिज्ञासुः अपि शब्दब्रह्म अतिवर्तते हि ।

शब्दार्थः[सम्पादयतु]

सः = तादृशः पुरुषः
अवशः अपि = अनधीनोऽपि
तेन = तेन
पूर्वाभ्यासेन एव =पूर्वजन्मसंस्कारेणैव
ह्रियते = आकृष्यते
योगस्य = योगमार्गस्य
जिज्ञासुः अपि = ज्ञानेच्छुः अपि
शब्दब्रह्म=कर्मप्रतिपादकवेदभागम्
अतिवर्तते हि = अतिक्राम्यति खलु ।

अर्थः[सम्पादयतु]

सः योगभ्रष्टः जन्मान्तरीयाभ्यासस्य वशात् विषयाणामभिमुखोऽपि तस्मिन् जन्मनि योगम् एव अभिगच्छति । योगस्य जिज्ञासुः अपि सः वेदोक्तकर्मफलम् अतिक्रम्य वर्तते । कर्माधिकारम् उपेक्ष्य ज्ञानाधिकारे एव निष्ठां करोति इत्यर्थः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वाभ्यासेन_तेनैव...&oldid=482143" इत्यस्माद् प्रतिप्राप्तम्