कृषीकर:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
देशः  [[|]]


कृषीकर:


प्रस्तावना :

भरतदेश: ग्रामाणां दश:।अत्र कृषिकर्म एव प्रधान:।सः सकलस्य देशस्य अन्नदाता भवति।सः वृष्टयतपन् अविगणय्य क्षेत्रे आदिनं कर्य करोति। सः प्रतःकाले सुर्योदयात्पुर्वमेव शयनादुत्तिष्ठति।क्षेत्रं गच्छति।हलात् क्षेत्रं कर्षति।समये बिजानि वपति।क्षेत्रं पुत्रवत अहॊरात्रं रक्षति ।बीजाअनडकुरितानि सस्यनि जलेन सिञ्चति।सस्यसंवर्धने बधाकानि तृणादीनि उन्मूलयति।सयनि वर्धयित्व फलितनि करोति।पक्केभ्य: फलेभ्य: धान्यक्णान् संगृहणाति।

कर्मन् :

गृहं प्रत्यावश्यकं धान्यां निवेश्य आधीकं धान्यं विपण्यां विक्रीणाती।कृषीवलस्य भार्या आपि कृषीकर्येषु पत्युः सहाय्यं करोति।सा अपि क्षेत्रं गत्वा भर्तुः सहकर्मचरि भवति।किन्तु आस्माकं देषे कृषीकर्म वृष्टयधीनम्।यत्र नदीनां सरसां च समीपे क्षेत्रं वर्तते तत्र क्षेत्रस्य कृते जलसौलभ्यम् आधिकम् ।तत्र कुल्याः कृत्वा क्षेत्रं काले जलेन सिञ्चति ।

मह्त्त्व :

केषुचित्क्षेत्रेषु इदृशं सौकर्य न प्राप्यते।तद जलं दूरादानेतव्यम्: क्षेत्रं च सेचनीयम्।कृषीफलं च प्रप्यम्।एवं कृषीवल: आवर्ष क्लेशं विषह्य लोकाय अन्नं ददाति।अतः अन्नदतां इति तस्य सार्थकं नम। इदानीतनदिनेषु अनावृष्टिरधिका वर्तते। अन्नदतुः परिस्थितिः शोचनीया वर्तते।सर्वकारः तस्य साहाय्यार्थ यद्यपि प्रयतते तथापि तस्य कष्टं न दुरीकृतम्।आस्यां दिशी सर्वै: प्रयतितव्यम्।सहनुभूत्या च वर्तितव्यम्।

उद्धरणम्

https://www.indiacelebrating.com/essay/indian-farmer-essay/

"https://sa.wikipedia.org/w/index.php?title=कृषीकर:&oldid=471485" इत्यस्माद् प्रतिप्राप्तम्