अर्थालङ्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Arthalankara इत्यस्मात् पुनर्निर्दिष्टम्)

ये अलङ्काराः अर्थेन काव्ये चमत्कारम् उत्पादयन्ति, न तत्र शब्दस्य प्राधान्यम्, ते अर्थालङ्काराः(Arthalankara) उच्यन्ते । उपमा, रूपकम्, उत्प्रेक्षा, दृष्टान्तः इत्यादयः अर्थालङ्काराः सन्ति । श्लेषः शब्देन अर्थेन च उभयेन चमत्कारमुत्पादयति, अत एव एषः उभयकोटिषु पतति । अधोलिखिता अर्थालङ्काराणाम् सूची अस्ति।


अल्ंकार


  1. उपमालङ्कारः
  2. रूपकालङ्कारः
  3. उत्प्रेक्षालङ्कारः
  4. अप्रस्तुतप्रशंसालङ्कारः
  5. प्रतिवस्त्वलङ्कारः
  6. अपह्नुत्यलङ्कारः
  7. श्लेषालङ्कारः
  8. उत्प्रेक्षालङ्कारः
  9. सन्देहालङ्कारः
  10. विरोधालङ्कारः
  11. वक्रोक्त्यलङ्कारः
  12. दृष्टान्तालङ्कारः
  13. व्यतिरेकालङ्कारः
  14. अनन्वयालङ्कारः
  15. उपमेयोपमालङ्कारः
  16. परिवृत्त्यलङ्कारः
  17. क्रमालङ्कारः
  18. प्रतीपालङ्कारः
  19. दीपकालङ्कारः
  20. विभावनालङ्कारः
  21. विशेषोक्त्यलङ्कारः
  22. समासोक्त्यलङ्कारः
  23. अतिशयोक्त्यलङ्कारः
  24. अन्योक्त्यलङ्कारः
  25. निदर्शनालङ्कारः
"https://sa.wikipedia.org/w/index.php?title=अर्थालङ्कारः&oldid=433104" इत्यस्माद् प्रतिप्राप्तम्