असमञ्जसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(असमञ्जस् इत्यस्मात् पुनर्निर्दिष्टम्)
अयोध्या
Skyline of अयोध्या

सः अयोध्याकुलस्य राजा आसीत्। एषः दुष्टराजः । इक्ष्वाकुवंशे सगरचक्रवर्तिनः पत्न्यां सुमत्यां जातः । सुमती तु अरिष्टनेमेः पुत्री आसीत् , अस्याः केशिनीति नामान्तरमप्यासीत् । एषः अयोध्यायाः रथ्यां क्रीडतः बालान् सरय्वां नद्यां क्षिपन्नानन्दमनुभवति स्म । अस्य दुश्चेष्टितं पीडां च असहमानाः प्रजाः राज्ञि निवेदयामासुः । तदा कुपितः सगरः एनं राज्यात् निष्कासयामास । असमञ्जसः पुत्र एव अंशुमान्

"https://sa.wikipedia.org/w/index.php?title=असमञ्जसः&oldid=392488" इत्यस्माद् प्रतिप्राप्तम्