विकिपीडिया:प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

ओपेरा[सम्पादयतु]

ओपेरा इति नाट्यस्य एकं रूपं यस्मिन् सङ्गीतं मुख्यं घटकं भवति यस्मिन् गायकाः नाटकीयभूमिकां गृह्णन्ति।एतादृशं कार्यं सामान्यतया लेखकस्य संगीतकारस्य च सहकार्यं भवति ।अस्मिन् अभिनयः,वेषभूषः, कदाचित् नृत्यं च इत्यादीनि बहुधा प्रदर्शनकलाः समाविष्टाः सन्ति, उपयुज्यन्ते च ।वाद्यसमूहेन सह ओपेरा-गृहे एतत् प्रदर्शनं क्रियते ।ओपेरा पाश्चात्यशास्त्रीयसङ्गीतस्य प्रमुखः भागः अस्ति ।ओपेरा इत्यत्र बहुविधाः सन्ति|पारम्परिक-ओपेरा-क्रीडायां गायनस्य २ शैल्याः सन्ति - पाठ्य(साधारणभाषणगायनम्) एरिया च|१९ शतके निरन्तरसङ्गीतनाटकस्य उदयः अभवत् ।

आरम्भः[सम्पादयतु]

१६ शताब्द्याः अन्ते इटलीदेशे ओपेरा-देशस्य उत्पत्तिः अभवत्, अचिरेण यूरोपस्य शेषभागे प्रसृता ।क्लाउडियो मोंटेवेर्दी ओपेरा-चलच्चित्रस्य विकासे अग्रणी आसीत् ।१८ शताब्द्यां इटालियन-ओपेरा-गीतस्य अधिकांशभागे (फ्रांस्-देशं विहाय) आधिपत्यं वर्तते स्म, येन जार्ज-फ्रिडेरिक्-हण्डेल-इत्यादीनां विदेशीयानां संगीतकारानाम् आकर्षणं जातम् ।ओपेरा-श्रृङ्खला इटालियन-ओपेरा-क्रीडायाः प्रतिष्ठिततमं रूपम् आसीत् ।१८ शताब्द्याः अन्ते ओपेरा-चलच्चित्रस्य प्रसिद्धतमः व्यक्तिः वोल्फगैङ्ग अमाड्यूस् मोजार्ट् अस्ति, यः ओपेरा-सीरिया-इत्यनेन आरब्धवान् परन्तु इटालियन-हास्य-ओपेरा-विशेषतः फिगारो ,डॉन जियोवानी इत्यादीनां विवाहस्य कृते सर्वाधिकं प्रसिद्धः अस्ति|१९ शताब्द्याः प्रथमतृतीयभागे बेल् कैन्टोशैल्याः उच्चबिन्दुः(सुन्दरगायनम् इति अपि ज्ञायते) यत्र जियोचिनो रोसिनी, गैटानो डोनिजेट्टी, विन्सेन्जो बेलिनी च सर्वे तस्याः शैल्याः हस्ताक्षरकृतीनां निर्माणं कृतवन्तः|१९ शताब्द्याः मध्यभागात् अन्ते यावत् ओपेरा-क्रीडायाः स्वर्णयुगम् आसीत् ।२० शतके आधुनिकशैल्याः बहु प्रयोगः कृतः ।

ओपेरा का इतिहास एवं उत्पत्ति[सम्पादयतु]

इटालियनशब्दस्य ओपेरा इत्यस्य अर्थः "कार्यम्" इति, कृतस्य श्रमस्य, उत्पादितस्य परिणामस्य च अर्थे ।'ओपेरा' इति लैटिनभाषायाः शब्दात् अस्य निष्पन्नम्, यस्य अर्थः कार्यम् इति ।आक्सफोर्ड-आङ्ग्ल-शब्दकोशस्य अनुसारं प्रथमवारं १६३९ तमे वर्षे "यस्मिन् रचनायां काव्यं, नृत्यं, संगीतं च संयोजितं भवति" इति अर्थे अस्य शब्दस्य प्रयोगः अभवत् ।प्रथमं ओपेरा यत् अद्यापि नियमितरूपेण प्रदर्श्यते तत् १६०७ तमे वर्षे रचितं माण्ट्वेर्डी इत्यस्य ल'ओर्फेओ इति ।

इटालियन ओपेरा युग[सम्पादयतु]

बरोक युग[सम्पादयतु]

बैरोक् ओपेरा इत्यस्य व्यापकहास्यादितत्त्वानि दुःखदतत्त्वैः सह मिश्रितानि आसन् येन ओपेरा इत्यस्य अनेकसुधार-आन्दोलनेषु प्रथमं प्रवर्तनं जातम् ।एतेन ओपेरा सीरिया, ओपेरा बफ्फा इति द्वौ नूतनौ पदौ आगतौ ।ओपेरा-सीरिया इटालियन-ओपेरा-क्रीडायाः गम्भीरशैल्याः निर्दिशति यदा तु ओपेरा-बफ्फा-इत्येतत् ओपेरा-क्रीडायाः हास्यशैल्याः निर्दिशति ।ओपेरा-श्रृङ्खला स्वरेण उन्नतः आसीत्, रूपेण च अत्यन्तं शैलीकृतः आसीत् यत् अत्यन्तं कुशल-गायकानाम् कृते महत् अवसरं प्रदाति स्म ।ओपेरा-सीरिया-क्रीडायाः स्वर्णयुगे सः गायकः वास्तवमेव तारा अभवत् ।इटालियन ओपेरा बरोक् मानकं निर्धारितवान्, इटालियन पाठः आदर्शः अभवत् ।शास्त्रीयकाले अपि इटालियनग्रन्थः प्रबलः आसीत् ।

शास्त्रीय युग[सम्पादयतु]

१७०० तमे दशके मध्यभागे पूर्व १५० वर्षेषु आधिपत्यं प्राप्तानां अत्यन्तं औपचारिकरूपेभ्यः दूरं संरचना, सामञ्जस्यं, आख्यानानि च विस्तारयित्वा ओपेरा-गीतं नूतनासु दिक्षु नीतम्|अस्मिन् युगे आर्केस्ट्रा-समूहस्य महत्त्वं वर्धितम् ।ओपेरा निरन्तरं अधिकं अन्तर्राष्ट्रीयं जातम्, शैल्यां च विविधं जातम्, इटालियन-ओपेरा-श्रृङ्खला अन्येषां बहूनां ओपेरा-विधासु फ्रेंच-ओपेरा-हास्यशैल्याः जर्मन-शैल्याः च मिश्रणं कृतवती|

रोमांटिक युग[सम्पादयतु]

शताब्दद्वयस्य उत्तम-अर्धं यावत् रोमान्टिक-ओपेरा-क्रीडायाः ओपेरा-मञ्चेषु आधिपत्यं आसीत् ।१९ शताब्द्यां उद्भूतः रोमान्टिकवादः प्रथमविश्वयुद्धपर्यन्तं प्रधानं कलात्मकं साहित्यिकं च आन्दोलनं आसीत् ।ओपेरा निरन्तरं बृहत्तरं अधिकं नाटकीयं च अभवत्, विशालाः कोरसाः, विशालः वाद्यसमूहः च, १०० वादकानां उपरि, अपार-ओपेरा-कृतीनां प्रति निर्माणं कृतवान्|

२० शताब्दी[सम्पादयतु]

२० शताब्द्यां न तु समकालीनकृतीनां अपितु पूर्वत्रिशतवर्षाणां कृतीनां वर्चस्वम् आसीत् ।नूतनानि रोमान्टिक-ग्रन्थानि कतिचन एव लिखन्ति स्म किन्तु पुरातन-कृतयः आधुनिक-मञ्चे आधिपत्यं धारयन्ति स्म ।संगीतकाराः स्कोरिंग् इत्यनेन सह अधिकं आविष्कारशीलाः अभवन्, प्रायः न्यूनानि वाद्यवृन्दवादकाः उपयुज्य रोमान्टिककालस्य भव्यलेखानां सापेक्षतया अधिकानि आत्मीयनाटकानि निर्मान्ति|शताब्द्याः प्रथमार्धे आधुनिकतावादिनः विशेषतः आर्नोल्ड् शॉन्बर्ग्, अल्बन् बर्ग् च आधिपत्यं कृतवन्तः|ततः शीघ्रमेव बेन्जामिन ब्रिटेन् आगत्य १९०० तमे वर्षे जन्म प्राप्य सफलतमः ओपेरा-रचनाकारः अभवत् ।अद्यतनकाले फिलिप् ग्लासः, जॉन् एडम्स् च सर्वाधिकं सफलौ संगीतकारौ स्तः ।

= स्वरभागानाम् ऐतिहासिकः प्रयोगः =

सोप्रानो-स्वरस्य उपयोगः सामान्यतया १८ शताब्द्याः उत्तरार्धात् आरभ्य ओपेरा-चलच्चित्रस्य महिलानायिकायाः पसन्दस्य स्वररूपेण भवति ।वर्तमानकाले विस्तृतस्वरपरिधिषु बलं दत्तं मुख्यतया शास्त्रीयकालस्य आविष्कारः आसीत् । ततः पूर्वं स्वर-विधिः, कौशलं च प्राथमिकता आसीत् ।शास्त्रीययुगात् आरभ्य टेनरस्वरस्य परम्परागतरूपेण पुरुषनायकस्य भूमिका नियुक्ता अस्ति । रेपर्टरी इत्यस्मिन् बहवः अत्यन्तं चुनौतीपूर्णाः टेनर् भूमिकाः बेल् कैन्टो युगे लिखिताः आसन्|ओपेरा-क्रीडायां बास्-समूहस्य दीर्घः इतिहासः अस्ति, ओपेरा-श्रृङ्खलासु सहायक-भूमिकासु, कदाचित् हास्य-राहतार्थं च उपयुज्यते ।बास्-टेनर-योः मध्ये बैरिटोनः अस्ति, यस्य भारः अपि भिन्नः भवति ।"बैरिटोन" इति वास्तविकं पदं १९ शताब्द्याः मध्यभागपर्यन्तं मानकं नासीत् ।