विकिपीडिया:स्वशिक्षा
नाट्यकालानुक्रमः: नाटकीयविकासस्य ऐतिहासिकावलोकनम्
नाट्यकला, यथा अद्य अस्माभिः ज्ञायते, सा एकः दीर्घः समृद्धश्च इतिहासः अस्ति, यः विविधैः युगैः चिन्हितः अस्ति, प्रत्येकं युगं स्वस्य सामाजिकं, राजनीतिकं सांस्कृतिकं च पर्यावरणं प्रतिबिम्बयति। प्राचीनानुष्ठानात् समकालीनप्रदर्शनपर्यन्तं, रंगमञ्चः मानवानुभवस्य दर्पणरूपेण स्थितः अस्ति, यः केवलं मनोरंजनं न ददाति, अपितु सामाजिकं भाषिकं च संवादं अपि स्थापितुं शक्नोति। अस्य निबन्धस्य उद्देश्यं प्रमुखानां नाट्ययुगानां अन्वेषणं कर्तुं अस्ति, च यथा दर्शयतुं शक्नुमः यत् एतेषु युगेषु नाटकस्य, प्रदर्शनस्य, दर्शकानां च सहभागितायाः विकासः कथमभवत्।
१. प्राचीनरङ्गमञ्चः (पञ्चमशताब्दी ई.पू. - पञ्चमशताब्दी ई.स.)
पाश्चात्यरङ्गमञ्चस्य उत्पत्तिः प्राचीनगृहिकायां अभवत्, यत्र डियोनिससदेवतायाः सम्मानार्थं धार्मिकोत्सवेषु नाट्यप्रदर्शनानि आरब्धानि। एषु उत्सवेषु नाटकीयस्पर्धाः आयोजिताः सन्ति, नाटकस्य प्रारम्भिकं रूपं मुख्यतया समूहगीतैः नृत्यैः च सम्बद्धं आसीत्। नाट्यं द्वाभ्यां प्रमुखाभ्यां शैलीभ्यां विभक्तम् आसीत्—त्रासदी (त्रैजेडी) च हास्यनाटकं (कॉमेडी)।
एस्किलस, सोफोक्लेस, यूरिपिड्स इत्यादयः नाट्यलेखनस्य अग्रगण्याः आसन्, यासां रचनाः पाश्चात्यनाट्यस्य आधारः मीयन्ते। सोफोक्लेसः तृतीयं अभिनेतारं प्रस्तुतवान्, यत् जटिलकथानां प्रस्तुतेः कारणम् अभवत्, यतः धार्मिकानुष्ठानात् कथामूलकनाट्यस्य विकासः अभवत्। रोमनरङ्गमञ्चः ग्रीकपरम्पराभ्यः प्रभावितः आसीत्, यस्मिन् अधिकदृश्यात्मकतत्त्वानि योजितानि। तत्र ग्लेडियेटोरियलस्पर्धाः रथस्पर्धाः च अपि प्रस्तुताः आसन्।
भारतीयप्राचीनरङ्गमञ्चस्य विकासः भरतमुनेः ‘नाट्यशास्त्रम्’ ग्रन्थे स्पष्टः दृश्यते। नाट्यशास्त्रं नाट्यकला, अभिनयः, संगीतं, नृत्यं च सम्बद्धं सर्वविधिं प्रतिपादयति। संस्कृतनाटकानां रचनायां कालिदासः प्रमुखः नाट्यकारः आसीत्, यस्य ‘अभिज्ञानशाकुन्तलम्’ इतिः नाटकं सम्पूर्णविश्वे ख्यातं जातम्। कालिदासस्य नाटकानि सौन्दर्यं, भावना च सुन्दररूपेण प्रतिपादयन्ति। तस्य ‘विक्रमोर्वशीयम्’ इत्यादीनि अन्यानि नाटकानि अपि समाजस्य विभिन्नपक्षान् उज्ज्वलयन्ति।
२. मध्ययुगीनरङ्गमञ्चः (पञ्चमशताब्दी - पञ्चदशशताब्दी)
रोमसाम्राज्यस्य पतनानन्तरं, मध्ययुगीनयुरोपे नाट्यनिर्माणं ह्रासं प्रति गतं, मुख्यतः चर्चस्य प्रभुत्वात्। अस्मिन्काले रङ्गमञ्चं अपवित्रं इति मन्यते स्म, किन्तु चर्चः धार्मिकानुष्ठानस्य अंशरूपेण नाटकीयप्रदर्शनं सम्मिलितवान्। अस्मिन्काले लिटर्जिकलनाटकस्य जन्मः जातः, यः चर्चेषु बाइबिलकथानां चित्रणं करोति स्म।
द्वादशचतुर्दशशताब्द्योः रहस्यमयकथानाटकानि, नैतिकनाटकानि, चमत्कारणाटकानि च प्रचलितानि। रहस्यनाटकानि सामुदायिकस्थानेषु आयोजितानि, यत्र स्थानीयसमाजस्य सहभागिता आसीत्। नैतिकनाटकानि पात्रैः माध्यमेन नैतिकोपदेशं ददति स्म। भारतस्य शास्त्रीयनाट्यकला विशेषतः नाट्यशास्त्रेण नाट्यप्रदर्शनस्य आधारः स्थापितः।
मध्ययुगे भारतीयनाट्ये कथानकं धार्मिकाश्रयं लब्धं, यथा रामायणे महाभारते च आधारितानि नाटकानि प्रचलितानि। कृष्णलीला, रामलीला च विशेषरूपेण आयोजितानि, यत्र भक्तिभावः प्रबलः आसीत्। संस्कृतनाटकात् प्राकृतनाटकस्य विकासः जातः, यत्र लौकिकभाषा, सरलसंवादः च प्रमुखतया दृश्यते।
३. पुनर्जागरणरङ्गमञ्चः (चतुर्दशशताब्दी - सप्तदशशताब्दी)
चतुर्दशशताब्देः अन्ते इटलीदेशे पुनर्जागरणेन सह शास्त्रीयशिक्षायाः कलायाश्च पुनरुत्थानं जातं, यस्यः गभीरः प्रभावः रङ्गमञ्चे जातः। ग्रीक-रोमनग्रन्थानां पुनराविष्कारः मानवतावादस्य प्रभावः च नाट्ये स्वाभाविकदृष्टिकोणस्य विकासं प्रोत्साहितवन्तौ।
शेक्सपियरस्य नाटकानि मानवीयभावनायाः गहनप्रदर्शनं कुर्वन्ति। ‘हेमलेट’, ‘मैकबेथ’, ‘ओथेलो’ इत्यादीनि नाटकानि विविधमनोवृत्तीनां, संघर्षस्य च प्रतिफलमिव दृश्यन्ते।
४. बारोक-नियोक्लासिकलरङ्गमञ्चः (सप्तदश- अष्टादशशताब्दी)
सप्तदश-अष्टादशशताब्द्योः बारोक-नियोक्लासिकलविचारधाराः प्रमुखाः अभवन्। अस्मिन्काले तर्कशक्ति, शास्त्रीयआदर्शाः, संतुलनं च विशेषतः आङ्कितम् आसीत्। फ्रांसदेशे मोलिएर, रेसिन, कोर्नील इत्यादयः नाटकानां निर्माणे आधाररूपेण स्थिता।
५. रोमांटिकवादः - मेलोड्रामा (अष्टादश - उन्नविंशति शताब्दी)
अष्टादशशताब्देः अन्ते उन्नविंशतिशताब्देः आरम्भे रोमांटिकवादस्य उदयः जातः, यः आवेशं, व्यक्तिवादं, आदर्शवादं च प्रदर्शयति। मेलोड्रामे सुगठितनायकः, सशक्तखलनायकः, स्पष्टसन्देशः च दृश्यते।
६. आधुनिकरङ्गमञ्चः (उन्नविंशतिशताब्देः अन्तः - विंशतिशताब्दीप्रारम्भः)
आधुनिकरङ्गमञ्चे हेनरिक इब्सेनस्य नाटकानि यथार्थवादस्य उदाहरणानि भवन्ति। चेखोवस्य नाटकानि साधारणमानवजीवनस्य जटिलतायाः चित्रणं कुर्वन्ति।
७. समकालीनरङ्गमञ्चः (विंशतिशताब्दी - वर्तमान)
समकालीनरङ्गमञ्चे प्रौद्योगिकी, डिजिटलमाध्यमं च समाविष्टं दृश्यते। विविधसांस्कृतिकभावनाः, सामाजिकसंघर्षः च नूतननाट्येषु प्रतिफलति।
उपसंहारः
नाटकस्य विकासः प्राचीनगृहात् आधुनिकयुगपर्यन्तं निरन्तरं पुनराविष्करणयात्रारूपः अस्ति।
सन्दर्भाः 1. भरतमुनिः – नाट्यशास्त्रम् (मनमोहन घोषेन अनूदितं सम्पादितं च) – मनोहर पब्लिशर्स एण्ड डिस्ट्रिब्यूटर्स, 2016। 2. ओस्कर जी. ब्रॉकेट् तथा फ्राङ्क्लिन जे. हिल्डी – हिस्ट्री ऑफ द थिएटर (दशम संस्करणम्) – ऐलिन एण्ड बेकन, 2007। 3. एड्विन् विल्सन् तथा आल्विन् गोल्डफार्ब् – लिविङ् थिएटर: ए हिस्ट्री ऑफ थिएटर (षष्ठम् संस्करणम्) – वाड्सवर्थ् पब्लिशिङ्ग्, 2011। 4. फार्ले पी. रिच्मण्ड्, डैरियस एल. स्वान्, फिलिप् बी. जारिल्ली च – इण्डियन् थिएटर: ट्रडिशन्स् ऑफ परफॉर्मन्स् – यूनिवर्सिटी ऑफ हवाई प्रेस्, 1993। 5. एड्वर्ड् आर्नोल्ड् – द ग्रीक थिएटर एण्ड इट्स् ड्रामा – डोवर पब्लिकेशन्स्, 1994। 6. ग्लिन् विक्हॅम् – ए हिस्ट्री ऑफ द थिएटर – कैम्ब्रिज यूनिवर्सिटी प्रेस्, 1985। 7. जॉन् रसल् ब्राउन् – द ऑक्सफर्ड् इलस्ट्रेटेड हिस्ट्री ऑफ थिएटर – ऑक्सफर्ड् यूनिवर्सिटी प्रेस्, 1995। 8. एलर्डाइस निकोल् – वर्ल्ड् ड्रामा: फ्रॉम एस्किलस् टू अनुयिल् – हार्कोर्ट्, ब्रेस् एण्ड वर्ल्ड्, 1950। 9. गैरी चीज़मन् – मीडीवल् थिएटर – कैम्ब्रिज यूनिवर्सिटी प्रेस्, 2001। 10. एरिकः फिशर-लिख्टे – थिएटर, सैक्रिफाइस्, रिचुअल्: एक्स्प्लोरिङ् फॉर्म्स् ऑफ पोलिटिकल् थिएटर – रूटलेज्, 2005।
https://www.wisdomlib.org/hinduism/book/the-natyashastra
https://www.pearson.com/store/p/history-of-the-theatre/P100000168155
https://www.cengage.com/c/living-theatre-a-history-6e-wilson/9780073514123/
https://uhpress.hawaii.edu/title/indian-theatre-traditions-of-performance/
https://store.doverpublications.com/0486284990.html
https://www.cambridge.org/core/books/history-of-the-theatre/
https://global.oup.com/academic/product/the-oxford-illustrated-history-of-theatre-9780192854421
https://openlibrary.org/works/OL158613W/World_drama