विकिपीडियासम्भाषणम्:स्वशिक्षा

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृत सेवकः[सम्पादयतु]

यत्र संस्कृतं तत्र संस्कृतिः अर्थात् अस्माकं संस्कृतिः संस्कृतमध्ये संनिहिता अस्माकं संस्कृते रक्षणाय संस्कृत-संरक्षणमावश्कम् प्राचीनकाले तु सर्वं संस्कृतमय-वातावरणमभवत् परञ्च अधुना शनै शनै संस्कृतस्य ह्रासः भवन्नस्ति कारणादेव अस्माकं संस्कृतिरपि छिन्ना भवति

      परञ्च  इदानिमपि  बहवः  जनाः  संस्कृतानुरागिणः सन्ति,  ते सर्वदा संस्कृतस्य़ संरक्षणाय प्रयत्नशीलाः सन्ति यथा -संस्कृतभारती !

संस्कृत-भारती संस्कृतसंरक्षणाय संस्कृतसम्भाषणशिविरं प्रचाल्य बहुजनानां संस्कृतसेवकान् निर्माति अतः सर्वेषां संस्कृतसेवकानां कृते प्रणमाम्यहम् जयतु संस्कृतं जयतु भारतम् सज्जनपण्डितः (चर्चा) ०९:२७, १५ दिसम्बर २०१४ (UTC)

एतत् पृष्ठं रक्ष्यते चेत् उचितम्[सम्पादयतु]

नमस्ते @Shubha:भगिनि.. एतस्य पृष्ठस्य उपयोगं बहुधा नवीनसदस्याः एव कुर्वन्ति । तेषां व्यवहारः विकि-जालानुकूलः नापि भवेत् । किञ्च ते यथा कथञ्चिदपि परिवर्तनं कर्तुं शक्नुवन्ति । अतः यदि स्वशिक्षायाः पृष्ठानि वयं संरक्षयामः, तर्हि अवाञ्छितसम्पादनात् पृष्ठानि रक्षितुं शक्नुमः । अस्तु । ॐNehalDaveND ०५:३९, ११ दिसम्बर २०१५ (UTC)