उत्तरदिबाङ्गव्यालीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ऊर्ध्व दिबाङ् व्यालि मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

उत्तरदिबाङ्गव्यालीमण्डलम् (Dibang Valley District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं अनिनी नगरम् ।

उत्तर दिबाङ्गव्यालीमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये उत्तर दिबाङ्गव्यालीमण्डलम्
अरुणाचलप्रदेशराज्ये उत्तर दिबाङ्गव्यालीमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ९,१२९ km
Population
 (२००१)
 • Total ७,९४८
Website http://dibangvalley.nic.in/

भौगोलिकम्[सम्पादयतु]

उत्तर दिबाङ्गव्यालीमण्डलस्य विस्तारः ९१२९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले दिबाङ्ग नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं उत्तर दिबाङ्गव्यालीमण्डलस्य जनसङ्ख्या ७९४८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १११.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२९ अस्ति । अत्र साक्षरता ५०.६८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले एकम् उपमण्डलम् अस्ति - अनिनी

बाह्यानुबन्धाः[सम्पादयतु]