इण्डियन् सुपर् लीग्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ऐ एस् एल् इत्यस्मात् पुनर्निर्दिष्टम्)
इण्डियन् सुपर् लीग्
देशः भारतम्
सन्धिः ए एफ् सि (एशिया)
संरचना २१ अक्टोबर् २०१३[१]
दलानां संख्या
स्तराः
प्रतिनिधिः नास्ति
स्वदेशे स्पर्धा(ः) सुपर कप भारतं
लीग् स्पर्धा(ः) एशिया चैंपियंस लीग
Most championships चेन्नई एवं कोलकता
दूरदर्शनसहयोगी दूरदर्शनसहयोगिनः,स्टार स्पोर्ट्स
जालपुटम् आधिकारिकं जालपृष्ठम्
२०१८ आई एस् एल् क्रीडासूची


इण्डियन् सुपर् लीग् इति फुट्बाल्-क्रीडायाः भारते विद्यमाना एका स्पर्धाशृङ्खला(लीग्) अस्ति । आधिकारिकरूपेण २०१४ तमे वर्षे अस्याः स्पर्धाशृङ्खलायाः नाम हिरो इण्डियन् सुपर् लीग् अस्ति प्रायोजककारणतः। एषा फुट्बल्-स्पर्धाशृङ्खला भारते विद्यमानासु वृहत्तमा । ऐ लीग् इत्यनया नाम्ना ख्यातायाः फुट्बल्-स्पर्धाशृङ्खलायाः व्यापितं रूपमस्ति इण्डियन् सुपर् लीग् । अस्यां क्रीडाशृङ्खलायाम् दशम दलाः सन्ति [२]। अस्मिन वर्षे (२०१८) चेन्नई विजयतां अभवत। ते अंतिम मुक़ाबलयाम बैंग्लोरस्य दले पराज्यीतां।

टिप्पणी[सम्पादयतु]

  1. "RELIANCE, IMG WORLDWIDE AND STAR INDIA, LAUNCH `INDIAN SUPER LEAGUE' FOR FOOTBALL". IMG. Archived from the original on 13 March 2016. आह्रियत 21 July 2014. 
  2. Katakey, Rakteem. "Tendulkar Buys Team as Cricket-Mad India Tests Soccer League". Bloomberg. आह्रियत 21 July 2014. 

बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=इण्डियन्_सुपर्_लीग्&oldid=479991" इत्यस्माद् प्रतिप्राप्तम्