कुण्डलिनी (मुद्रा)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कुङ्डलिनीमुद्रा इत्यस्मात् पुनर्निर्दिष्टम्)
योगमुद्राः
कुण्डलिनीमुद्रा
कुण्डलिनीमुद्रा

दाम्पत्यसुखं जीवने प्रमुखपात्रं निर्वहति । कुङ्डलिनीमुद्रा दाम्पत्यसुखं वर्धयति ।

करणविधानम्[सम्पादयतु]

हस्तयोः मुष्ठिबन्धनं करणीयम् । वामहस्तस्य तर्जनीं दक्षिणहस्तस्य मुष्ट्याः अधस्तात् नीत्वा दक्षिणहस्तस्य अङ्गुष्टेन तर्जन्याः अग्रभागं पिधातव्यम् । वामहस्तस्य मुष्टि अधः दक्षिणहस्तस्य मुष्टि उपरि भवेत् । तदनन्तरं मुष्टिं उदरस्य पुरतः ग्रहीतव्यम् ।

परिणामः[सम्पादयतु]

दिने १५ निमेषपर्यन्तं त्रिवारं कृतं चेत् कतिपय दिनेषु एव दम्पत्यः शक्तिसामर्थ्यं अनुभवन्ति । अनया मुद्रया सन्तानप्राप्तिर्भवति ।

]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुण्डलिनी_(मुद्रा)&oldid=409154" इत्यस्माद् प्रतिप्राप्तम्