कोट्टायम-मण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कोट्टयममण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

कोट्टायम-जनपदम् (Kottayam district) केरळराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं कोट्टायमनगरम्

कोट्टायम-जनपदम्
जनपदम्
केरळराज्ये कोट्टायम-जनपदम्
केरळराज्ये कोट्टायम-जनपदम्
Country भारतम्
States and territories of India केरळराज्यम्
Population
 (२००१)
 • Total १९,७९,४५१
 • Density ३०८/km
Website http://www.kottayam.gov.in


भौगोलिकम्[सम्पादयतु]

कोट्टायम-मण्डलस्य पूर्वे पश्चिम घट्ट प्रदेशः, पश्चिमे अलप्पुळाजनपदम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं कोट्टायम-मण्डलस्य जनसङ्ख्या १,९७९,३८४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८९६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८९६ जनाः । २००१-१०७९ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०४० अस्ति । अत्र साक्षरता ९६.४ % अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि - वेम्बनाड सरोवरम्, कुमारकोम, पतिरमनल्, इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:केरळ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=कोट्टायम-मण्डलम्&oldid=480188" इत्यस्माद् प्रतिप्राप्तम्