गायत्री (मुद्रा)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(क्यान्सर्-(कर्करोग)निवारणा गायत्रीमुद्रा इत्यस्मात् पुनर्निर्दिष्टम्)


’गायत्री’मन्त्रः तथा तेन साकं ३२ मुद्राणां करणेन क्यान्सर् आक्रमणं निवारयितुं शक्यते इति देहल्याः मुद्राशास्त्रतज्ञः केशवदेवः समर्थयति । इमां मुद्रां गायत्रीमुद्रा इत्येव कथयति ।

’गायत्री’मन्त्रस्य पूर्वं २४ मुद्राः कृत्वा मध्ये दशवारं गायत्रीमन्त्रं शास्त्रोक्तरीत्या जपं कृत्वा अनन्तरम् अष्टमुद्राः क्रियन्ते चेत् क्यान्सर् आक्रमणस्य भीतिं निर्मूलनं कर्तुं शक्यते । अपि च क्यान्सर्-रोगं निर्मूलनं कर्तुं शक्यते इति केशवदेवः वदति ।

प्रारम्भे गायत्रीमुद्रा एकेन श्लोकेन आरभ्यते ।

’सुमुखं सम्पुटं चैव विततं विस्तृतं तथा
द्विमुखं त्रिमुखं चैव चतुः पञ्चमुखं तथा
षण्मुखम् अधोमुखं चैव व्यापकाञ्जलिकं तथा
शकटं यमपाशंच ग्रथितं चोन्मुखोन्मुखं
प्रलम्बं मुष्टिकं चैव मत्स्यकूर्मोवराहकं
सिंहाक्रान्तं महाक्रान्तं मुद्गरं पल्लवं तथा’ ॥

अनन्तरं दशवारं गायत्रीमन्त्रः शास्त्रोक्तरीत्या उच्चरणीयः । तदा ध्यानमुद्रा अथवा ज्ञानमुद्रा करणीया ।

’सुरभिज्ञान वैराग्यं योनिः शंखोऽथ पङ्कजं
लिंङ्गं निर्वाणकं चैव जपान्तेऽष्टौ प्रदर्शयेत्
ॐ शान्तिः शान्तिः शान्तिः’

एताः अनन्तरस्य अष्टमुद्राः । उपरि प्रदत्तेषु श्लोकेषु २४ तथा ८ मुद्राणां नामानि सन्ति । श्लोकं उक्त्वा मुद्रा करणीया। ’एता मुद्रा न जानाति गायत्री निष्फला भवेत्’ । ३२ मुद्राः कश्चित् समयपर्यन्तं कृताश्चेत् बहु प्रभावः भवति । एताः मुद्राः ३२ कशेरुकानाम् आरोग्यं पालयन्ति । तत् द्वारा शरीरे रक्तप्रवहणनराणां, ञानवाही नाडीनां च शुद्धीकरणं भवति । मुद्राणां प्रभावेण शरीरस्थ धनात्मक-ऋणात्मकरक्तकणाः न विनष्यन्ति । तस्मात् क्यान्सर् न सम्भवति इति केशवदेवस्य अभिप्रायः। इयं गायत्रीमुद्रा श्लोकेनसाकं, गायत्रीजपसहिता प्रातः- मध्याह्ने- सायंकाले च त्रिवारं करणीया । गायत्रीमन्त्रः मनसि एव उच्चते चेत् उत्तमः प्रभावः सम्भवति इति वदति । गायत्रीमुद्रा कर्तुं १५-२० निमेषाः पर्याप्ताः भवन्ति । ’गायत्री’मन्त्रः

ॐ भूर्भुवस्वः तत्सवितुर्वरेण्यं भर्गो
देवस्य धीमहि धियो यो नः प्रचोदयात् ॥

एतद् मन्त्रः दशवारं उच्चरणीयः । नोचेत् समयावकाशः भवति चेत् अधिकवारम् अपि कर्तुं शक्यते । (शतं, सहस्रं वा )

शिवसंहितायां, घेरान्डसंहितायाश्च इयं मुद्रा चर्चिता अस्ति ।

शास्त्रे मुद्राणां विषये एवम् उक्तं

’नास्ति मुद्रा समं किंचित् सिद्धिदं क्षितिमण्डले’

अर्थात् - अस्यां पृथिव्यां उपरि मुद्रा इव अमोघपरिणामदात्री क्रिया अन्या नास्ति इति ।

अतः गुरुभिः, ञानिभिः च युवजनेषु मुद्राणाम् उपयोगस्य प्रचारं कृत्वा सुदृढ भारत निर्माणे मार्गदर्शनं करणीयम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गायत्री_(मुद्रा)&oldid=425339" इत्यस्माद् प्रतिप्राप्तम्