जशपुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जशपुर मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

जशपुरमण्डलम् (Jashpur District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं जशपुर नगरम् ।

जशपुरमण्डलम्
मण्डलम्
छत्तीसगढराज्ये जशपुरमण्डलम्
छत्तीसगढराज्ये जशपुरमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total २,०२९ km
Population
 (२००१)
 • Total ७,४३,१६०
Website http://jashpur.nic.in/

भौगोलिकम्[सम्पादयतु]

जशपुरमण्डलस्य विस्तारः २०२९ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः ओडिशाराज्यम्, झारखण्डराज्यम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं जशपुरमण्डलस्य जनसङ्ख्या ७९९१९९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.६५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ६८.६% अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=जशपुरमण्डलम्&oldid=316468" इत्यस्माद् प्रतिप्राप्तम्