ध्रुवीयोपग्रहप्रक्षेपणयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ध्रुवीय उपग्रह प्रक्षेपण यानम् इत्यस्मात् पुनर्निर्दिष्टम्)

धृवीय उपग्रह प्रक्षेपण यानः (Polar Satellite Lunch Vehicle) भारातीय अन्तरिक्ष अनुसन्धान संस्थानेन निर्मित उपग्रह प्रक्षेपण यानः ।

उडायन इतिहासः[सम्पादयतु]

यानः विभेदः उडायन दिनांकः उडायन स्थानः Payload Payload Mass फलितांशः टिप्पण्यः
डी-१ PSLV सेप्टेम्बर्मासस्य २०, १९९१ सतीश् धवन् बहिराकाश उडायन केन्द्रः ऐ.आर्.एस् १E ८७६ kg असफलः इयं यानस्य प्रथम उडायनः ।
Software error causes vehicle crash in to the Bay of Bengal 700 seconds after take off.
डी-२ PSLV अक्टोबर् मासस्य १५, १९९४ सतीश् धवन् बहिराकाश उडायन केन्द्रः ऐ.आर्.एस् P२ ९०४ kg सफलः इयं अस्य यानस्य प्रथम सफल उडायनः ।
डी-३ PSLV मार्च् मसस्य २१, १९९६ सतीश् धवन् बहिराकाश उडायन केन्द्रः ऐ.आर्.एस् P३ ९२० kg सफलः
सी-१ PSLV सेप्टेम्बर्मासस्य २९, १९९७ सतीश् धवन् बहिराकाश उडायन केन्द्रः ऐ.आर्.एस् १D १,२०० kg असफलः उपग्रहः निर्देशित कक्षात् पूर्वमेव निक्षिप्तः ।
सी-२ PSLV मे मासस्य २६, १९९९ सतीश् धवन् बहिराकाश उडायन केन्द्रः ओशन्स्याट् १
डि.एल्.आर् ट्यूब्स्याट्
किट्स्याट् ३
१,१९८ kg सफलः इयं अस्य यानस्य प्रथम वाणिज्यिक उडायनः ।
सी-३ PSLV अक्टोबर् मासस्य २२, २००१ सतीश् धवन् बहिराकाश उडायन केन्द्रः टि.ई.एस्
प्रोबा
बर्ड्
१,२९२ kg सफलः
सी-४ PSLV सेप्टेम्बर्मासस्य १२, २००२ सतीश् धवन् बहिराकाश उडायन केन्द्रः मेट्स्याट् १ (कल्पना १) १०५५ kg सफलः
सी-५ PSLV अक्टोबर् मासस्य १७, २००३ सतीश् धवन् बहिराकाश उडायन केन्द्रः रिसोर्स्स्याट् १ १,३६० kg सफलः
सी-६ PSLV मे मासस्य ५, २००५ सतीश् धवन् बहिराकाश उडायन केन्द्रः* कार्टोस्याट् १
ह्याम्स्याट्
१,६०२ kg सफलः
सी-७ PSLV जनवरी मासस्य १०, २००७ सतीश् धवन् बहिराकाश उडायन केन्द्रः कार्टोस्याट् २
एस्.आर्.ई
लपान्-ट्यूब्स्याट्
पेहुयेन्स्याट्-१
१,२१० kg सफलः
सी-८ PSLV-CA एप्रिल् मासस्य २३, २००७ सतीश् धवन् बहिराकाश उडायन केन्द्रः* एजैल्
ए.ए.एम्
५३७ kg सफलः इयं 'core-alone' विभेदस्य प्रथम उडायनः ।
सी-१० PSLV-CA जनवरी मासस्य २१, २००८ सतीश् धवन् बहिराकाश उडायन केन्द्रः टेक्सार् २६० kg सफलः
सी-९ PSLV-CA एप्रिल् मासस्य २८, २००८ सतीश् धवन् बहिराकाश उडायन केन्द्रः* कार्टोस्याट्-२A
ऐ.एम्.एस्-१
क्यूट्-१.७+ए.पी.डी-२
सीड्स्-२
क्यान्X-२
क्यान्X-६/NTS
डेल्फी-C3
AAUSAT-II
Compass 1
RUBIN
८०० kg सफलः
सी-११ PSLV-XL अक्टोबर् मासस्य २२, २००८ सतीश् धवन् बहिराकाश उडायन केन्द्रः* चन्द्रयानः-१ १,३८० kg सफलः चन्द्रं प्रति भारतस्य प्रथम उपग्रहः तथा 'PSLV-XL' विभेदस्य प्रथम उडायनः ।
सी-१२ PSLV-CA एप्रिल् मासस्य २०, २००९ सतीश् धवन् बहिराकाश उडायन केन्द्रः* रीस्याट्-२
अनुस्याट्
३०० kg सफलः
सी-१४ PSLV-CA सेप्टेम्बर्मासस्य २३, २००९ सतीश् धवन् बहिराकाश उडायन केन्द्रः ओशन्स्याट्-२
रुबिन्-९.१
रुबिन्-९.२
स्विस्क्यूब्-१
बीस्याट्
UWE-2
ITUpSAT1
९६० kg
८ kg
८ kg
१ kg
१ kg
१ kg
१ kg
सफलः
भविष्यत् उडायनाः
सी-१५ PSLV-?? जनवरी मासः, २०१० सतीश् धवन् बहिराकाश उडायन केन्द्रः कार्टोस्याट्-२B
एस्.आर्.ई-२
Xsat
  • * इति द्वितीय उडायन