प्रयागराजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रयागराज इत्यस्मात् पुनर्निर्दिष्टम्)
प्रयागराजः

इलहाबाद्, अलहाबाद्, तीर्थराजः, प्रयागः
महानगरम्
प्रयाग्राज्
Clockwise from top left: क्रैस्तमन्दिरम्, खुस्रोबाग्, उच्चन्यायालयः, न्यू यमुनासेतुः, त्रिवेणीसङ्गमः, सिविल् लैन्स्, विश्वविद्यालः, आजाद् उद्यानम्, आनन्दभवनम्.
Clockwise from top left: क्रैस्तमन्दिरम्, खुस्रोबाग्, उच्चन्यायालयः, न्यू यमुनासेतुः, त्रिवेणीसङ्गमः, सिविल् लैन्स्, विश्वविद्यालः, आजाद् उद्यानम्, आनन्दभवनम्.
Nicknames: 
सङ्गमनगरी[१] प्रधानमन्त्रिणां नगरी[२]
देशः  भारतम्
राज्यम् उत्तरप्रदेशः
  1. Mani, Rajiv (21 May 2014). "Sangam city, Allahabad". Times of India. Archived from the original on 25 May 2014. आह्रियत 16 August 2014.  Unknown parameter |df= ignored (help)
  2. "City of Prime Ministers". Government of Uttar Pradesh. Archived from the original on 13 August 2014. आह्रियत 16 August 2014.  Unknown parameter |df= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=प्रयागराजः&oldid=460734" इत्यस्माद् प्रतिप्राप्तम्