प्रेक्षकप्रभावः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्रेक्षक प्रभाव इत्यस्मात् पुनर्निर्दिष्टम्)


प्रेक्षक प्रभाव।[सम्पादयतु]

किट्टी ग्रोवरस्य मृत्युः[सम्पादयतु]

१९६४ तमे वर्षे मार्चमासस्य १३ दिनाङ्के रात्रौ किट्टी जेनोवेस् इति बालिका तस्याः अपार्टमेण्ट् भवनस्य बहिः बलात्कृत्य छूरेण हतवती । यदा सा आतङ्केन क्रन्दितवती तदा तस्याः ३८ प्रतिवेशिनः तेषां खिडकीषु त्वरितम् आगतवन्तः, परन्तु तस्याः उद्धाराय कोऽपि न आगतः । तस्याः आक्रमणकर्त्ता तस्याः हत्यां कर्तुं ३० निमेषाधिकं प्रतीक्षमाणः अपि कोऽपि पुलिसं न सूचितवान् ।

किट्टी जेनोवेस् इत्यस्याः हत्यायाः साक्षिणः केवलं घटनास्थले दृष्टिपातं कृत्वा ततः तत् निरस्तं न कृतवन्तः । अपि तु ते स्वजालकात् बहिः किं प्रचलति स्म इति प्रेक्षमाणाः आसन् । गृहीताः, आकृष्टाः, चिन्तिताः, अभिनयं कर्तुं असमर्थाः तथापि निवर्तयितुं असमर्थाः तेषां व्यवहारः न सहायकः न वीरः आसीत् । [१]

प्रेक्षकप्रभावः[सम्पादयतु]

विचित्रं यत् किट्टी इत्यस्य नगरीयपरिजनाः उदासीनाः, अनैतिकाः, क्रूराः, राक्षसी वा न आसन् । अपितु तेषां साहाय्यस्य आवश्यकता नास्ति इति सामाजिकप्रेरिते भ्रमे ते फसन्ति स्म । आपत्काले अन्येषां उपस्थितिः एतादृशे आपत्काले कोऽपि साहाय्यं कर्तुं न शक्नोति इति विश्वासः प्रेक्षकप्रभावः यतः सर्वे अपेक्षन्ते यत् घटनास्थले अन्यः कोऽपि साहाय्यं कर्तुं शक्नोति इति । [२] प्रेक्षकप्रभावस्य अध्ययनस्य विभिन्नाः पद्धतयः एतादृशानां अध्ययनानाम् परिणामैः सह अन्तरक्रियां कुर्वन्ति इति ज्ञातम्, यत्र प्रयोगात्मकाध्ययनेन अर्ध-प्रयोगात्मकाध्ययनस्य अपेक्षया अधिकं सशक्तं परिणामं प्राप्यते तथा च प्रयोगशालायाः अध्ययनेन क्षेत्राध्ययनस्य अपेक्षया अधिकं सशक्तं परिणामं प्राप्यते । [३]

यस्मिन् प्रयोगे भवितव्यः आसीत् तस्मिन् मनोवैज्ञानिकाः बिब् लैन्टेन्, जॉन् डार्ले च, पुरुषछात्रान् प्रयोगशालायां साक्षात्कारं कर्तुं आनयन्ति स्म । यदा छात्राः साक्षात्काराय आहूतुं प्रतीक्षमाणाः लघुकक्षे उपविश्य प्रारम्भिकप्रश्नावलीम् आपूरयन्ति स्म तदा भित्ति-वेण्ट्-द्वारा कक्षे धूमः पूरयितुं आरब्धवान् । केचन विषयाः प्रश्नावलीं पूरयित्वा एकान्ते एव एतस्याः सम्भाव्यस्य गम्भीरस्य परिस्थितेः सम्मुखीभवन्ति स्म । अन्ये एकः विषयः, भोग्यविषयाणां भागं कुर्वतः द्वौ संघराज्यौ च त्रिपुरुषसमूहस्य भागाः आसन् । ४ निमेषेषु एव कक्षे पर्याप्तं धूमः आसीत् यत् दृष्टिः, श्वसनं च बाधितुं शक्नोति स्म । परिणामेषु सिद्धं जातं यत् अधिकांशः छात्राः ये एकान्ते प्रतीक्षन्ते स्म ते धूमस्य सूचनां दत्तवन्तः परन्तु ये समूहेषु निवेदयन्ति स्म ते दूरं न्यूनाः आसन्। [४]

कक्षे अन्येषां जनानां उपस्थितिः अभावः वा स्वतन्त्रः चरः आसीत्, यतः सः शोधकर्तृणा नियन्त्रितः भवति । चरस्य अस्य परिवर्तनस्य प्रभावः एव अस्ति यत् शोधकः अध्ययने अभिलेखयितुम् इच्छति। अपरं तु येषु चरेषु स्वतन्त्रचरस्य प्रभावः दृश्यते ते आश्रिताः चराः इति निर्दिश्यन्ते ।आश्रितः चरः ताः घटनाः सन्ति, येषां व्याख्यानं शोधकर्त्ता कर्तुम् इच्छति । उपर्युक्ते उदाहरणे आश्रितः चरः धूमः यया आवृत्त्या निवेदितः आसीत् ।

वर्तमान शोध[सम्पादयतु]

वर्तमानसंशोधनं वदति यत्, सामाजिकसन्दर्भेषु जनआत्मजागरूकतां वर्धयितुं प्रेक्षकप्रभावं विपर्ययितुं शक्नोति। सार्वजनिकस्थानेषु सहायकव्यवहारस्य अस्माकं अवगमने अस्याः आविष्कारस्य महत्त्वपूर्णाः प्रभावाः सन्ति ।


https://journals.sagepub.com/doi/abs/10.1177/1745691616679465

  1. https://journals.sagepub.com/doi/abs/10.1177/1745691616679465
  2. https://www.jstor.org/stable/27828530?casa_token=S_OFhE7M7XcAAAAA%3Ae6F_4vazYQJCfquUcctt9fwxo-i2_QTo-eRklsLFLetEFeiYggoCNFgkQDDqdt9mCygzwuSAM0mNoJ7I3_arCKm0QdXoWenlJszpDnd1GIDGyS9a4VAZ
  3. https://www.sciencedirect.com/science/article/abs/pii/S1359178921000641
  4. https://www.jstor.org/stable/27828530?casa_token=S_OFhE7M7XcAAAAA%3Ae6F_4vazYQJCfquUcctt9fwxo-i2_QTo-eRklsLFLetEFeiYggoCNFgkQDDqdt9mCygzwuSAM0mNoJ7I3_arCKm0QdXoWenlJszpDnd1GIDGyS9a4VAZ
"https://sa.wikipedia.org/w/index.php?title=प्रेक्षकप्रभावः&oldid=485656" इत्यस्माद् प्रतिप्राप्तम्