बालाकोट् वैमानिकक्षिप्राक्रमणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बालाकोट् विमानाक्रमणम् इत्यस्मात् पुनर्निर्दिष्टम्)
बालाकोट् वैमानिकक्षिप्राक्रमणम्
दिनाङ्कः 26  2019 (2019-02-26)
स्थानम् बालाकोट्, पाकिस्तानम्[१][२]
फलम् बालाकोट् शिबिरस्य ध्वंसः[३][४] (भारतस्य मतम्)
ध्वंसः न प्रवृत्तः. (पाकिस्तानीयानां मतम्)
प्रतिद्वन्द्विनः
 भारतम् जैश् इ मुहम्मद् पाकिस्तानम्
नेतारः आज्ञाकारिणश्च
बिरेन्दर् सिङ्ग धनोहा

चन्द्रशेखरन् हरिकुमारः
[५]
Maulana Yousuf Azhar
(भारतीयमतम्)[६]
मुजाहिद् अन्वर् खान्
Units involved
वेस्टर्न् एर् चीफ् कमाण्डर्[७][५] Unknown
शक्तिः
12 मिराज् 2000 युद्धविमानानि[७] Unknown
हताहतानां सङ्ख्या हानिश्च
३००-३५० भयोत्पादकाः (भारतीयवायुसेनायाः मतम्)

२०१९ तमे वर्षे फेब्रवरी मासस्य 2019 तमे दिनाङ्के पाकिस्तानस्य बालाकोट् एवं अन्ययोः स्थलद्वययोः भारतीयवायुसेनया क्षिप्राक्रमणं विहितम्। द्वादश मिराज्2000 विमानानानां साहाय्येन इदम् आक्रमणम् प्रवृत्तम्। भारतीय सैन्यस्य उपरि जैश् मुहम्मद् सङ्घटनेन पुल्वामा इत्यत्र कृतस्य आक्रमणस्य प्रत्युत्तररूपेण इदं वायुसेनायाः क्षिप्राक्रमणं प्रवृत्तम्। अस्मिन् आक्रमणे २५०-३०० परिमिताः उग्रगामिनः मृताः इति भारतीयवायुसेनायाः स्पष्टीकरणं वर्तते[८]

पृष्ठभूमिः[सम्पादयतु]

१४ फेब्रवरी २०१९ तमे दिनाङ्के जैश् मुहम्मद् उग्रगामिभिः भारतीयसेनायाः उपरि आक्रमणं कृतम्। अस्मिन् विस्फोटकाक्रमणे ४४ सि.आर्.एफ्.सैनिकाः मृताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी उग्रान् प्रतीकर्तुं सेनायै परमाधिकारं दत्तवान्। ततः वायुसेनया वैमानिकमाक्रमणं कृतम्।[९][१०][११]

आक्रमणम्[सम्पादयतु]

मिराज् 2000 युद्धविमानम्

फेब्रवरी २६ तमे दिनाङ्के रात्रौ ३ वादने बालाकोट् इति स्थले जैश् ए मुहम्मद् सङ्घटनस्य शिबिरस्योपरि वैमानिकाक्रमणं कृतम्। सहस्र के.जि परिमितानि स्फोटकानि स्फोटितानि। समाने समये एतदतिरिच्य अन्यत्र स्थलद्वययोरपि एतादृशम् आक्रमणं भारतीयवायुसेनया कृतम्।[१२]

परिणामः[सम्पादयतु]

पाकिस्तानेनापि फेब्रवरी २८ तमे दिनाङ्के भारतस्योपरि वैमानिकाक्रमणस्य प्रयासः कृतः। पाकिस्तानस्य अधीने मिराज् विमानयानं आसीत्। भारतेन ८ मिग् विमानानां साहाय्येन पाकिस्तानस्य २४ विमानानि विस्थापितानि। अस्मिन् समये भारतस्य विमानयोद्धा अभिनन्दनः पाकिस्तानीयैः ग्रहीतः। ततः दिनद्वयानन्तरं तस्य हस्तान्तरणं पाकिस्तानेन कृतम्।[१३][१४]


उल्लेखाः[सम्पादयतु]

  1. "India destroys JeM terror camps: Where exactly is Balakot?". Business Today. आह्रियत 26 February 2019. 
  2. "India-Pakistan tension: Where is the real Balakot, the Indian Air Force target?". Gulf News (in English). आह्रियत 26 February 2019. 
  3. "5-star Balakot Camp Was Sitting Duck Target for IAF, 350 Terrorists Killed While Sleeping: Sources".  Unknown parameter |access-date= ignored (help)
  4. "Balakot strike after intel on Pulwama ‘celebration’ meet".  Unknown parameter |access-date= ignored (help)
  5. ५.० ५.१ "Kerala man behind IAF air strike in Pakistan". MyNation. आह्रियत 27 February 2019. 
  6. "Jaish chief Masood Azhar’s brother-in-law was target of IAF strike in Balakot". Hindustan Times. आह्रियत 27 February 2019. 
  7. ७.० ७.१ "IAF Western Air Command coordinated 'anti-terror operation'". The New Indian Express. आह्रियत 27 February 2019. 
  8. "IAF jets strike and destroy Jaish camp across LoC, 200 killed: Sources" (in English). 26 February 2019. आह्रियत 26 February 2019. 
  9. "Pulwama attack: India will 'completely isolate' Pakistan". BBC (in English). 16 February 2019.  Unknown parameter |access-date= ignored (help)
  10. "Jaish terrorists attack CRPF convoy in Kashmir, kill at least 38 personnel". The Times of India. 15 February 2019.  Unknown parameter |access-date= ignored (help)
  11. Pulwama Attack 2019, everything about J&K terror attack on CRPF by terrorist Adil Ahmed Dar, Jaish-eMohammad, India Today, 16 February 2019.
  12. "Twitter mocks Pakistan defence after IAF bombs terror launch pads in Balakot, Chakothi & Muzaffarabad". web.archive.org. 26 February 2019. Archived from the original on 2019-02-26. आह्रियत 26 February 2019. 
  13. Khan, M. Ilyas (1 March 2019). "Fighter pilot 'opened fire' before capture" – via www.bbc.com. 
  14. "Abhinandan raised slogans, tried to destroy documents just before being captured in Pak (BBC Hindi)". 28 February 2019 – via YouTube.