मुसोलिनी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बेनितो मुसोलिनी इत्यस्मात् पुनर्निर्दिष्टम्)

https://www.britannica.com/place/Italy/Foreign-policy

मुसोलिनि

मुसोलिनी विदेश नीति[सम्पादयतु]

मुसोलिनी-खननस्य आरम्भिकेषु दिनेषु सः १९२२ तमे वर्षे सत्तां प्राप्तवान् इटालियन विदेशनीतिः समानः अपि तु भ्रमितः मुसोलिनी जानाति स्म यत् सः किं इच्छति यत् इडली महान् सम्मानितः भयभीतः च कर्तुं आसीत् किन्तु सः निश्चितः नासीत् यत् एतत् कथं प्राप्तुं शक्यते इटलीदेशे १९१९ तमे वर्षे शान्तिनिपटनस्य पुनरीक्षणार्थं शिक्षितुं अतिरिक्तं प्रथमं सः चिन्तयति इव दृश्यते तथा च साहसिकं विदेशनीतिः तस्य सर्वोत्तमा कार्यपङ्क्तिः आसीत् अतः १९२३ तमे वर्षे घटना तथा धूमस्य कब्जा अपोलो इत्यत्र हस्ताक्षरितं सम्झौतां क्रीणीत तथा च १९२० वादने इटली-युगोस्लाविया-देशयोः संयुक्तरूपेण उपयुज्यमानं स्वतन्त्रं नगरं भवितुम् आसीत् ततः परं इटली-देशेन युगोस्लाविया-देशे फलानि स्थानान्तरितानि च एतासां प्रारम्भिकसफलतानां अनन्तरं इटलीदेशस्य भवितुम् अर्हति इति सहमतिः अभवत् मुसोलिनी मुसोलिनी अधिकं सावधानः अभवत् सम्भवतः इटलीदेशस्य एकान्तवासस्य समये अवश्यमेव १९२३ तमे वर्षे अनन्तरं तस्य नीतिः मोटेन द्वयोः चरणयोः मिथ्या अभवत् यदा १९३४ तमे वर्षे विरामः अभवत् यदा सः नाजीजर्मनीदेशस्य समीपं गन्तुं आरब्धवान्

१९२०- २४[सम्पादयतु]

अस्मिन् स्तरे भूमध्यसागरे बाल्कनदेशे च फ्रांसीसीभिः सह प्रतिद्वन्द्वेन मुसोलिनी इत्यस्य नीतिः निर्धारिता आसीत् यत्र युगोस्लाविया-सङ्गठनेन सह इटालियन-सम्बन्धाः फ्रांसिस्-अली-इत्यनेन सह प्रायः बलं भवति स्म अन्यत् च विचारः इटालियन-भयम् आसीत् यत् पूर्वोत्तर-सीमायाः समीपे आस्ट्रिया-देशस्य सप्ताहस्य राज्यं जर्मन-मसोलिनी-प्रभावे अत्यधिकं पतति इति, सः ब्रेन्नर्-पास्-माध्यमेन सम्भाव्य-जर्मन-धमकीविषये चिन्तितः आसीत् मुख्यतया कूटनीतिकसाधनेन समस्यानां निवारणं कर्तुं

सः १९२५ तमे वर्षे सम्मेलने भागं गृहीतवान् परन्तु यदा हस्ताक्षरिते सम्झौते आस्ट्रियादेशेन सह इटालियनसीमायाः गारण्टी न दत्ता तदा सः निराशः अभवत्

सः ग्रीस-हङ्गरी-देशेन सह विशेषतः अल्बेनिया-देशेन सह दक्षिण-परिजनेन सह युगोस्लाविया-देशस्य आगमनेन च मैत्रीपूर्णः आसीत् आर्थिक-रक्षा-सम्झौताः हस्ताक्षरिताः यस्य परिणामेण अल्बानिया-देशः इटली-देशेन वस्तुतः नियन्त्रितः आसीत् यस्य अधुना एड्रियाटिक-समुद्रस्य परितः सुदृढं स्थानं आसीत्

सः ब्रिटेनेन सह सुसम्बन्धं संवर्धितवान् सः तस्याः आग्रहस्य समर्थनं कृतवान् यत् तुर्कीदेशः मोसुल्-प्रान्तं इराक्-देशाय समर्पयतु तथा च लिखितरूपेण आङ्ग्लाः इटली-देशाय सोमालिया-भूमिस्य अल्पभागं ददतु इति

१९३३ तमे वर्षे सितम्बरमासे इटली-सोवियतसङ्घयोः मध्ये अ-आक्रामकता-सम्झौतेः हस्ताक्षरं कृत्वा ब्रिटेन-देशः अमेरिका-देशं स्वीकृतवान् इति प्रथमं राज्यं इटली-देशः अभवत्

सः चान्सलर डॉल्फिनस्य तथा च समयस्य नाजीसर्वकारस्य समर्थनं कृत्वा आस्ट्रिया-हङ्गरी-देशयोः सह व्यापारसम्झौतानां हस्ताक्षरं कृत्वा नाजीजर्मनीतः खतरे विरुद्धं आस्ट्रिया-देशस्य तारं कर्तुं प्रयतितवान् यदा डॉल्फिनः आस्ट्रिया-नाजीज-मुसोलिनी-शताब्द्याः इटालियन-विभागैः सीमां प्रति हता अभवत् तदा जर्मन-जनाः आस्ट्रिया-देशे आक्रमणं कृतवन्तः तदा नाजी-इत्यनेन तत्क्षणमेव आस्ट्रिया-देशे सत्तां ग्रहीतुं तेषां प्रयासः निरस्तः अभवत् एतत् निर्णायकं च जर्मन-देशस्य बन्धनं च इटली-फ्रांस्-योः मध्ये सम्बन्धं सुधारयति तथापि सः अधुना आसीत् विदेशे अत्यन्तं सम्मानितः मुसोलिनी अधीरः भवति स्म तस्य सफलता पर्याप्तं दृश्यमानं नासीत्

१९३४ तमे वर्षे अनन्तरं[सम्पादयतु]

मुसोलिनी क्रमेण आस्ट्रियादेशस्य विषये हिटलरस्य परिकल्पनानां अत्यन्तं शङ्कायाः ​​कारणात् हिटलरस्य उपलब्धीनां अनिच्छया प्रशंसायाः, तस्य अनुकरणस्य इच्छायाः च कृते प्रवृत्तः तेषां प्रथमसमागमानन्तरं मुसोलिनी हिटलरस्य अवमाननापूर्वकं सः उन्मत्तः लघुविदूषकः इति वर्णितवान् किन्तु पश्चात् सः विश्वासं कृतवान् यत् ब्रिटेन-फ्रांस्-देशयोः अपेक्षया जर्मनी-देशेन सह मैत्रीतः अधिकं लाभः भवति यथा यथा सः हिटलर-प्रभावे पतितः तावत् अधिकं आक्रामकः अभवत्

तस्य परिवर्तनशीलं मनोवृत्तिः घटनाभिः दृष्टान्तरूपेण दृश्यते

यदा हिटलरः सैन्यसेवायाः पुनः प्रवर्तनस्य घोषणां करोति तदा मार्च १९३५ मुसोलिनी जर्मन-कार्याणां निन्दां कर्तुं ब्रिटिश-फ्रेञ्च-योः सह सम्मिलितः भवति तथा च ३ आस्ट्रिया-सङ्घस्य तनावग्रस्तस्य मोर्चायाः गारण्टीं ददाति एप्रिल १९३५ ब्रिटिश-फ्रेञ्च-उभौ सावधानीपूर्वकं अबिसिनिया-संकटस्य उल्लेखं परिहरितवन्तौ यत् पूर्वमेव भ्राता मुसोलिनी एतस्य अर्थं गृहीतवान् यत् ते एबिसिनिया-देशे इटालियन-आक्रमणं प्रति नेत्रं अन्धं करिष्यन्ति इति किञ्चित् पुरातन-फैशन-औपनिवेशिक-विस्तारं इति मन्यन्ते

१९३५ तमे वर्षे अक्टोबर्-मासे अबिसिनिया-देशस्य इटालियन-आक्रमणं मुसोलिनी-देशस्य भयङ्करतमः इटालियन-संलग्नता आफ्रिका-देशे अवशिष्टः एकमात्रः स्वतन्त्रः राज्यः १८९६ तमे वर्षे पुनः गतः यदा इटालियन-देशस्य तस्य उपनिवेशीकरणस्य प्रयासः एड्-ओवर-नगरे लज्जाजनकपराजये समाप्तः आसीत्

"https://sa.wikipedia.org/w/index.php?title=मुसोलिनी&oldid=482550" इत्यस्माद् प्रतिप्राप्तम्