भाणः (रूपकम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भाणः (दशरूपकम्) इत्यस्मात् पुनर्निर्दिष्टम्)
भाणः (रूपकम्)
नाट्यशस्त्र
नाट्यशस्त्र
भाणः (रूपकम्)
एक प्रस्तुतकर्ता
एक प्रस्तुतकर्ता



भाणः (रूपकम्)
एक पात्री नाट्यं प्रस्तुतकर्ता
एक पात्री नाट्यं प्रस्तुतकर्ता

भाणः दशरूपके तृतीयः प्रभेदः । अत्र आकाशभाषितद्वारा स्वस्य परस्य वा वृत्तं नायको भणतीति भाण इति सार्थकं नाम । भाणः नाट्यस्य एक पात्री प्रयोगं अस्ति [१] । भण शब्दे इति धातोः भणत्यत्रेति ’करणाधिकरणयोा’ इत्यधिकरणाथेर् ल्युटि भाणशब्दः । अस्य लक्षणं तावदिदम् -

अत्र धूर्तानां नानावस्थं वृत्तान्तस्य वर्णनं भवति । एकाङ्कयुक्तेऽस्मिन् बुद्धिमान् निपुणा विटो नायकः । यद्यपि नटस्य एकत्वात् सम्भाषणं निरवकाशं तथापि आकाशभाषितद्वारा स वचनं प्रतिवचनं च करोति । आकाशभाषितं नाम पात्रं विना आकाशं दृष्ट्वा भाषणम्, तदुक्तं दर्पणे -

किं ब्रवीषीति यन्नाट्ये विना पात्रं प्रयुज्यते ।
श्रुत्वेवानुक्तमप्यर्थं तस्यादाकाशभाषितम् ॥

अकाशं पश्यन् किं कथयसि? अस्तु, नगरं गच्छामीति? भवतु भवतु, भवान् गच्छतु’ इत्यनेन प्रकारेण प्रश्नमुत्तरं च यत् स्वयमेव कथयति तदाकाशभाषितमित्यर्थः । नायकः स्ववाक्ये शौर्यसौभाग्यादीनां गुणानां सूचनां करोति । तेन वीरस्य शृङ्गारस्य च रसस्य प्रतितिर्भवति ।

कल्पितकथावस्तुसंयुतेऽत्र प्रायेण भारती वृत्तिः दृश्यते । अत एव संस्कृतस्य बाहुल्यम् । भारती वृत्तिर्नाम संस्कृतबहुलं भाषणम्, तदुक्तम् - भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः । तदभावे कैशिकी वृत्तिः । कैशिकी नाम सुन्दरनेपथ्यवान् स्त्रीप्रधानः नृत्यगीतयुक्तः सुविलासः कामोपपभोगादिरूपो व्यापारः । मुखं प्रतिमुखं चेति केवलं सन्धिद्वयमत्र सम्भवति । गेयपदं स्थितपाठ्यम् इत्यादीनि लास्यस्य दशापि अङ्गान्यत्र भवितुमर्हन्ति, तदुक्तं दर्पणे -

तत्रेतिवृत्तमुत्पाद्यं वृत्तिः प्रायेण भारती ।
मुखनिर्वहणे सन्धी लास्याङ्गानि दशापि च ॥

अस्योदाहरणम् ’लीलामधुकरः’ ।

  1. http://www.indianscriptures.com/vedic-knowledge/literature/outline-of-sanskrit-classical-literature-ii
"https://sa.wikipedia.org/w/index.php?title=भाणः_(रूपकम्)&oldid=455338" इत्यस्माद् प्रतिप्राप्तम्