भारतस्य राजनैतिकपक्षाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतस्य राजकीयाः पक्षाः इत्यस्मात् पुनर्निर्दिष्टम्)
भारतस्य राज्येषुअहिकारस्थाने स्थिताः राजकीयपक्षाः

भारस्य संविधानस्य अनुगुणं भारतस्य राजकीयपक्षाः' भारतस्य विविधराज्येषु सांविधानिकाधिकारार्थं स्पर्धन्ते एकस्मात् अधिकराज्येषु सांविधानिकाधिकारयुताः सदस्यवन्तः पक्षाः राष्ट्रियपक्षाः इति कथ्यन्ते ।एतेषु एते मुख्याः सन्ति ।

राष्ट्रियपक्षाः[सम्पादयतु]

पक्षः संक्षेपः अध्यक्षः/अध्यक्षा


बहुजनसमाजवादीपक्षः बि.एस्.पि कुमारीमायावती
भारतीयजनतापक्षः भाजप श्रीनितिन् गड्करी
भारतीय साम्यवादी पक्षः सि.पि.ऐ/भासाप श्री ए.बि.बर्दन्
भारतीयसाम्यवादीपक्षः(मार्क्स्वादिनः) सि.पि.ऐ९एम्)/भासाप(मा) श्रीप्रकाश कराट्
भारतीयराष्ट्रियकाङ्ग्रेस् भाराका/ऐ.एन्.सि श्रीमतीसोनिया गान्धी
राष्ट्रियकाङ्ग्रेस्पक्षः एन्.सि.पि/रा.का.प श्रीशरद्पवार्

वर्गः राजकीयपक्षाः

फलकम्:भारत राजकीयपक्षाः