भुजङ्गासनम्
योगासनेषु प्रधानं भवति भुजङ्गासनम् । अनेनासनेन कशेरुकापेशीनां - विशिष्य उदरस्थानां पेशीनां स्नायूनां च विकासः सिद्ध्यति । पुष्टिः, बलं च प्राप्यते । पृष्ठवेदना, स्कन्धवेदना, गलवेदना इत्यादीनां शमनार्थमपि आसनमिदं सहकरोति । पृष्ठभागे रक्तचंक्रमणस्य वेगः वर्धते । उरसः विकासः सम्भवति । मूत्राशयरोगाणां कासरोगस्य च शमनार्थमपि आसनमिदम् उपकरोति ।
भुजंगासनम् , सामान्यतया कोबरा मुद्रा इति नाम्ना प्रसिद्धः, एकः शास्त्रीयः योगमुद्रा अस्ति यस्य अनेकशारीरिकमानसिकलाभानां कृते व्यापकरूपेण अभ्यासः क्रियते । अयं मुद्रा वक्षःस्थलं उद्घाटयितुं, मेरुदण्डं दृढं कर्तुं, जीवनशक्तिं प्रवर्धयितुं च प्रसिद्धः अस्ति । अस्मिन् विस्तृते मार्गदर्शके वयं भुजङ्गासनस्य अभ्यासे परिहर्तुं नाम, उत्पत्तिः, संस्कृतार्थः, पदे पदे निर्देशाः, लाभाः, सामान्यदोषाः च अन्वेषयिष्यामः।
==आसनस्य नाम उत्पत्तिश्च ==
भुजङ्गासनं पारम्परिकयोगाभ्यासेषु गभीरं मूलभूतं मुद्रा अस्ति । नाम संस्कृतशब्दाभ्यां प्राप्तम्- १.
- भुजङ्ग : "सर्प" अथवा "कोबरा" अर्थ।
- आसन : "मुद्रा" अथवा "मुद्रा" अर्थ।
एवं भुजङ्गासनस्य अनुवादः "कोबरा मुद्रा" इति भवति, यत् आसनस्य अभ्यासे शरीरस्य आकारात् प्रेरितम् अस्ति, यत् कोबराः फणाम् उत्थापयन्तं मुद्रां सदृशं भवति
ऐतिहासिक एवं सांस्कृतिक सन्दर्भ
भुजङ्गासनं हठयोगस्य अत्यावश्यकं भागं मन्यते, यत् शारीरिकमुद्रासु (आसनानि), श्वसननियन्त्रणं (प्राणायामम्), शुद्धिकरणं च केन्द्रीक्रियते । हठयोगप्रदीपिका इत्यादिषु प्राचीनग्रन्थेषु भूजङ्गासनं ऊर्जां उत्तेजयति, शारीरिकजीवनशक्तिं च वर्धयति इति महत्त्वपूर्णा मुद्रारूपेण वर्णिता अस्ति ।
हिन्दुधर्मसहितेषु अनेकेषु संस्कृतिषु कोबरा महत्त्वपूर्णं प्रतीकं वर्तते, यत्र भगवतः शिवदेवतायाः चित्रणं प्रायः कण्ठे सर्पं कुण्डलितं भवति आसनमेव मेरुदण्डस्य आधारे निवसति इति कथ्यते आध्यात्मिकशक्तेः (कुण्डलिनी) जागरणस्य प्रतीकम् । भुजङ्गासनस्य अभ्यासेन , एतां ऊर्जां उत्तेजितुं शक्यते, अन्तः जागरणं च प्रवर्तयितुं शक्यते ।
=== संस्कृत अर्थ भूजंगासन ===
संस्कृते : १.
- भुजङ्गः "सर्पः" "कोबरा" वा निर्दिशति ।
- आसनस्य अर्थः "मुद्रा" अथवा "मुद्रा" इति ।
अतः भुजङ्गासनः प्रत्यक्षतया "कोबरा मुद्रा" इति अनुवादयति, यस्य नामकरणं सर्पस्य शिरः फणा च उत्थापयति चेत् तस्य आकारस्य नामधेयेन अभवत् । अस्मिन् मुद्रायां अभ्यासकः स्वस्य वक्षःस्थलं भूमौ उत्थापयति, यथा कोबरा स्वस्य फणाम् उत्थापयति, ऊर्जा, शक्तिः, जागरूकता च प्रतीकं भवति
भुजंगासन के आध्यात्मिक लाभ ===
शारीरिकलाभात् परं भुजङ्गासनस्य गहनः आध्यात्मिकः मनोवैज्ञानिकः च प्रभावः भवति । कोबरा मुद्रायाः अभ्यासस्य केचन प्रमुखाः आध्यात्मिकलाभाः अत्र सन्ति ।
- कुण्डलिनी ऊर्जायाः जागरणम् : भूजङ्गासनं प्रायः कुण्डलिनी इति नाम्ना प्रसिद्धायाः मेरुदण्डस्य आधारे स्थितस्य सुप्तशक्तेः जागरणेन सह सम्बद्धं भवति । यथा यथा वक्षःस्थलं उत्थापितं भवति, हृदयं च उद्घाट्यते तथा तथा एषा ऊर्जा उत्थातुं शक्नोति, येन जीवनशक्तिः, आध्यात्मिकजागरूकता च प्रवर्धते ।
- प्राणप्रवाहं वर्धयति : मुद्रा वक्षःस्थलं हृदयकेन्द्रं च ( अनहताचक्रं) उद्घाटयति, येन सम्पूर्णशरीरे प्राणस्य (जीवनशक्तिशक्तिः) मुक्तप्रवाहः भवति एतेन मानसिकस्पष्टता, भावनात्मकसन्तुलनं, आध्यात्मिककल्याणं च प्रवर्धते ।
- आत्म-जागरूकतायां सुधारं करोति : भुजङ्गासने वक्षःस्थलस्य खिञ्चनं, उत्थापनं च अभ्यासकारिणां शारीरिकशरीरस्य विषये जागरूकतां विकसितुं साहाय्यं करोति। एतेन वर्धिता जागरूकता मनः-शरीर-सम्बन्धस्य गहनतया अवगमनं अपि कर्तुं शक्नोति ।
- आन्तरिकबलस्य परिवर्तनस्य च प्रतीकं भवति : कोबरा, यः स्वस्य त्वचां पातयति, परिवर्तनं च करोति, सः नवीकरणस्य परिवर्तनस्य च प्रतीकः अस्ति । भुजंगासनस्य अभ्यासः अभ्यासकारिणः मानसिकं भावनात्मकं च सामानं पातुं प्रोत्साहयति, येन आन्तरिकशक्तिः व्यक्तिगतवृद्धिः च मार्गः भवति ।
- आत्मविश्वासं साहसं च वर्धयति : हृदयं उद्घाट्य वक्षःस्थलं उत्थापयित्वा भुजङ्गासनं सशक्तिकरणस्य आत्मविश्वासस्य च भावनां पोषयति। अभ्यासकारिणः साहसेन अनुग्रहेण च आव्हानानां सामना कर्तुं प्रोत्साहयति।
== प्रयोजन एवं लाभ ==
भुजङ्गासने शारीरिकं, मानसिकं, भावनात्मकं च विस्तृतं लाभं प्रददाति । अस्य आसनस्य अभ्यासस्य केचन प्राथमिकलाभाः अत्र सन्ति- १.
शारीरिक लाभ
- मेरुदण्डं सुदृढं करोति : पृष्ठस्य मांसपेशिनां, विशेषतः पृष्ठस्य अधःभागस्य, सुदृढीकरणाय, मेरुदण्डस्य लचीलतां वर्धयितुं च भुजङ्गासनं उत्तमं भवति एतेन पृष्ठवेदनानिवारणे, समग्रमेरुदण्डस्य स्वास्थ्यस्य प्रवर्धनं च भवति ।
- वक्षःस्थलं स्कन्धं च उद्घाटयति : वक्षःस्थलं स्कन्धं च उत्थाप्य भुजङ्गासनं वक्षःस्थलं तानयितुं उद्घाटयितुं च सहायकं भवति, मुद्रां सुधरयति, उपरितनशरीरे तनावं न्यूनीकरोति च।
- उदरं टोन करोति : मुद्रायां वक्षःस्थलं भूमौ उत्थापयितुं उदरस्य मांसपेशिनां संलग्नतायाः आवश्यकता भवति, येन कोरस्य टोनिंग्, सुदृढीकरणं च सहायकं भवति
- उदरस्य अङ्गं उत्तेजयति : भुजङ्गासने सौम्यः पृष्ठमोचः उदरस्य अङ्गं संपीडयति, उत्तेजयति च, यत् पाचनं विषहरणं च सहायकं भवति
- लचीलापनं सुधरति : भुजंगासनस्य नियमित अभ्यासः मेरुदण्डे, स्कन्धे, वक्षसि च लचीलापनं सुधारयितुं साहाय्यं करोति, एतेषु क्षेत्रेषु गतिस्य अधिकपरिधिं प्रवर्धयति
मानसिक एवं भावनात्मक लाभ
- तनावः चिन्ता च न्यूनीकरोति : भुजङ्गासने गहनः खिंचावः नियन्त्रितः श्वसनः च तनावस्य चिन्तायाश्च न्यूनीकरणे सहायकः भवति । हृदयस्य वक्षःस्थलस्य च उद्घाटनेन शान्ततायाः, आरामस्य च भावः पोष्यते ।
- आत्मविश्वासं साहसं च वर्धयति : वक्षःस्थलं उद्घाट्य शरीरं उत्थापयितुं क्रिया चटके चटके बहिः च सशक्तिकरणस्य आत्मविश्वासस्य च भावः प्रवर्धयितुं शक्नोति।
- ध्यानं स्पष्टतां च सुधरयति : एकाग्रतायाः मनःसन्तोषस्य च आवश्यकतां कृत्वा भुजङ्गासनं मानसिकस्पष्टतां ध्यानं च वर्धयति, येन दैनिकचुनौत्यस्य मार्गदर्शनं सुलभं भवति।
- Elevates Mood : भुजङ्गासनस्य शारीरिकप्रभावाः , यथा शरीरे तनावस्य मुक्तिः ऊर्जाप्रवाहस्य उत्तेजनं च, मनोदशायां भावनात्मककल्याणे च सकारात्मकं प्रभावं कुर्वन्ति
== पदे पदे निर्देश ==
भुजंगासन (Cobra Pose) सही ढंग से करने के लिए निम्नलिखित चरणों का अनुसरण करें :
- उदरं शयनं आरभत : पृष्ठतः पादौ विस्तारितं कृत्वा नितम्बविस्तारं विभज्य उदरं समतलं शयनं आरभ्य आरभत। पादस्य शिखरं तलस्य अन्तः निपीड्य स्थापयन्तु।
- स्कन्धयोः अधः हस्तान् स्थापयतु : अङ्गुलीः विस्तृताः कृत्वा स्कन्धस्य अधः भूमौ स्थापयन्तु। कोणौ शरीरस्य समीपे एव स्थापयन्तु।
- पादौ कोरं च संलग्नं कुर्वन्तु : पादयोः पादयोः च शिखरं तलस्य अन्तः दबावन्तु। ऊरुं, अधोदरस्नायुषु च नियोजयित्वा शरीरं स्थिरं कुर्वन्तु ।
- निःश्वासं कृत्वा वक्षःस्थलं उत्थापयतु : निःश्वासे पृष्ठस्य स्कन्धस्य च बलस्य उपयोगेन हस्तयोः अवलम्बनं न कृत्वा भूमौ मन्दं वक्षःस्थलं उत्थापयन्तु कोणौ किञ्चित् नतम्, शरीरस्य समीपे च स्थापयतु ।
- मेरुदण्डं दीर्घं कुरुत : यथा यथा भवन्तः वक्षःस्थलं उत्थापयन्ति तथा तथा मेरुदण्डं दीर्घं कृत्वा स्कन्धान् पृष्ठतः आकर्षयन्तु। कण्ठस्य लचीलतायाः आधारेण अग्रे किञ्चित् ऊर्ध्वं वा दृष्टिः स्थापयन्तु ।
- Hold the Pose : १५-३० सेकेण्ड् यावत्, अथवा यदि आरामं अनुभवति तर्हि अधिककालं यावत् स्थितिः तिष्ठन्तु, गभीरं समं च श्वसितुम्।
- Release the Pose : मुक्तुं, निःश्वासं कर्तुं, शनैः शनैः च स्वस्य वक्षःस्थलं पुनः तलम् अवनयितुं। पुनरावृत्तिपूर्वं कतिपयानि निःश्वासाः विश्रामं कुर्वन्तु।
== सामान्य त्रुटयः तानि च कथं परिहरितव्यानि ==
- Lifting Too High : भुजङ्गासने पृष्ठस्य अतिविस्तारः न कर्तव्यः इति महत्त्वपूर्णम् . केवलं यावत् उच्चैः भवन्तः सहजतां अनुभवन्ति तावत् ऊर्ध्वं उत्थापयन्तु, पृष्ठस्य अधःभागः अतिशयेन तनावग्रस्तः न भवति इति सुनिश्चितं कुर्वन्तु । हस्तात् धक्कायितुं न अपितु पृष्ठस्नायुभिः वक्षःस्थलस्य उत्थापनं प्रति ध्यानं दत्तव्यम् ।
- पृष्ठभागस्य अधःभागस्य अतिव्याप्तिः : एकः सामान्यः त्रुटिः पृष्ठस्य अधःभागस्य अतिकमानीकरणं भवति, येन असुविधा वा चोटः वा भवितुम् अर्हति । पृष्ठस्य अधःभागं नियोजितं कृत्वा अतिकमानं परिहरन्तु।
- धक्काय हस्तस्य उपयोगः : भुजङ्गासनं वक्षःस्थलस्य उत्थापनार्थं पृष्ठस्नायुषु संलग्नीकरणस्य विषयः भवेत्, न तु हस्तेन धक्कायितुं। हस्तेषु अत्यधिकं निपीडनेन स्कन्धस्य तनावः भवितुम् अर्हति । समर्थनार्थं हस्तानां उपयोगं कुर्वन्तु, परन्तु पृष्ठस्नायुः अधिकांशं कार्यं कुर्वन्तु ।
- पादौ उपेक्षा : भुजङ्गासने पादौ सक्रियः एव तिष्ठेत्, पादशिखरं तलं निपीड्य ऊरुं नियोजितम् एतेन पृष्ठस्य अधःभागस्य रक्षणं भवति, स्थिरता च प्राप्यते ।
== मांसपेशी समूह लक्षित ==
- मेरुदण्डः पृष्ठः च : भुजङ्गासना मेरुदण्डस्य मांसपेशीः विशेषतः पृष्ठस्य अधःभागे सुदृढाः भवन्ति, येन मुद्रासुधारं भवति, तनावस्य निवारणं च भवति
- कोर : उदरस्य मांसपेशिना सह कोरः वक्षःस्थलं उत्थापयन् शरीरस्य स्थिरीकरणाय नियोजितः भवति ।
- स्कन्धाः वक्षःस्थलं च : मुद्रा वक्षःस्थलं उद्घाटयति, स्कन्धान् च तानयति, येन उपरितनशरीरे उत्तमं आसनं लचीलतां च प्रवर्धयति ।
- पादौ : पादौ विशेषतः ऊरुः सक्रियरूपेण मुद्रायां प्रवृत्ताः भवन्ति येन समर्थनं भवति तथा च पृष्ठस्य अधःभागे अत्यधिकं दबावः न भवति
== श्वसन तकनीक ==
भुजङ्गासने , श्वासः गतिना सह निकटतया सम्बद्धः अस्ति :
- वक्षःस्थलं उत्थापयन् फुफ्फुसान् विस्तारयन् वक्षःस्थलं च उद्घाटयन् गभीरं निःश्वासं गृहाण ।
- यथा यथा भवन्तः वक्षःस्थलं पुनः तलम् अवतारयन्ति तथा तथा निःश्वासं कुर्वन्तु ।
स्थिरं, समं श्वसनं कृत्वा मुद्रायां भूमिगतं, आरामं च स्थापयितुं साहाय्यं करिष्यति ।
== विरोधाभास एवं सावधानताएँ ==
भुजङ्गासनं सर्वेषां कृते उपयुक्तं न भवेत्, विशेषतः निम्नलिखितशर्तैः सह ।
- कण्ठे वा पृष्ठे वा चोटः : येषां कण्ठस्य, पृष्ठस्य, मेरुदण्डस्य वा चोटस्य इतिहासः अस्ति, तेषां भूजंगासनस्य अभ्यासः सावधानीपूर्वकं कर्तव्यः अथवा सर्वथा परिहारः करणीयः ।
- गर्भधारणम् : गर्भिणीभिः भुजङ्गासन सहितं पृष्ठमोचनं परिहरितव्यम् , यतः एतेन उदरस्य उपरि अनावश्यकं दबावः भवितुम् अर्हति ।
- हृदयस्य स्थितिः : हृदयरोगयुक्ताः व्यक्तिः किमपि पृष्ठमोचनस्य पूर्वं वैद्यस्य परामर्शं कुर्वन्तु।
== योगाभ्यास में भूमिका ==
भुजङ्गासनं सामान्यतया हठ-विन्यास-योग-अनुक्रमयोः अन्तर्भवति, यस्य उपयोगः प्रायः वक्षःस्थलं उद्घाटयितुं, पृष्ठं दृढं कर्तुं, गभीर-पृष्ठ-मोचनार्थं शरीरस्य सज्जीकरणाय च भवति सूर्यनमस्कारस्य (सूर्यनमस्कारस्य) अपि एषः प्रमुखः घटकः अस्ति , यत्र शरीरस्य ऊर्जां दातुं अधोमुखस्य कुक्कुरस्य ( अधो मुखस्वनासनस्य ) अनन्तरं अभ्यासः भवति
== मनोवैज्ञानिक एवं भावनात्मक प्रभाव ==
भुजंगासनस्य अभ्यासेन तनावस्य न्यूनीकरणे, चिन्ताभावनाः न्यूनीकर्तुं, शान्ततायाः भावः च प्रवर्धयितुं शक्यते । वक्षःस्थलस्य उद्घाटने गभीरं श्वसनं भवति, यत् परसहानुभूति-तंत्रिकातन्त्रं सक्रियं कर्तुं शक्नोति, आरामस्य अवस्थां जनयितुं शक्नोति ।
== दार्शनिक एवं आध्यात्मिक महत्त्व ==
योगदर्शने कोबरा परिवर्तनस्य चिकित्सायाः च प्रतीकं भवति । भुजङ्गासनम् अभ्यासकारिणः स्वहृदयं उद्घाटयितुं, नकारात्मकतां मुक्तं कृत्वा परिवर्तनं आलिंगयितुं च प्रोत्साहयति। आत्मजागरूकतायाः, बलस्य, आध्यात्मिकवृद्धेः च अभ्यासः अस्ति ।
== उन्नतविविधता तथा प्रगति ==
उन्नत-अभ्यासकानां कृते भुजङ्गासनस्य विविधताः अन्तर्भवन्ति-
- Full Cobra Pose (Eka Pada Bhujangasana ) : अधिकं तीव्रं विविधता यत्र एकं पादं भूमौ उत्थापितं भवति, शरीरे अधिकं खिन्नतां जनयति।
- Sphinx Pose : एकः सौम्यतरः विविधता यत्र अग्रभुजाः तलस्य उपरि तिष्ठन्ति, वक्षःस्थलं च किञ्चित् अधिकं उत्थापितं भवति ।
== दैनन्दिनजीवने एकीकरणम् ==
भुजंगासनस्य अभ्यासः मुद्रां सुधारयितुम्, पृष्ठवेदनायाः निवारणं कर्तुं, ऊर्जायाः स्तरं वर्धयितुं च सहायकं भवितुम् अर्हति । एतस्य मुद्रायाः दैनन्दिनयोग-अभ्यासस्य समावेशः लचीलापनं, शक्तिं च वर्धयिष्यति, येन समग्र-कल्याणे योगदानं भविष्यति ।
== वैज्ञानिक एवं चिकित्सा अनुसन्धान ==
भुजंगासनस्य लाभस्य समर्थनं करोति , विशेषतः मेरुदण्डस्य स्वास्थ्यं सुधारयितुम्, पृष्ठवेदनायाः न्यूनीकरणे, समग्रलचीलतायाः सुधारणे च। संशोधनेन एतदपि ज्ञातं यत् पृष्ठपक्षस्य नियमित-अभ्यासः गभीरं श्वसनं, आरामं च प्रवर्धयित्वा तनावस्य अवसादस्य च लक्षणं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति
== सन्दर्भाः ==
- अय्यंगर, बी के एस योग पर प्रकाश . हार्परकोलिन्स, 1993.
- सिवानन्द, स्वामी। योगस्य सम्पूर्णं सचित्रपुस्तकम् . अट्रिआ पुस्तकें, 2019.
- तिवारी, ओ पी हठयोग प्रदीपिका : एक टीका . योगविद्या प्रकाशन , 2006.
कुमार, राज. "कोबरा मुद्रा तस्य लाभः च।" योग जर्नल , vol. ६०, न. 2, 2021, पृष्ठ 40-46।
आसनकरणविधिः
[सम्पादयतु]- उदरमवलम्ब्य भूमौ शयनं करोतु ।
- करतलद्वयं वक्षस्स्थलमुभयतः भूमौ स्थापयतु ।
- पादौ ऋजुतया परस्परं संयोज्य भूमौ स्थापयतु ।
- मस्तकं, वक्षस्स्थलं च नाभिं यावत् उत्थापयतु ।
- नाभितः आरभ्य गलदेशं यावत् नाडीनां सम्प्रसारणम् अनुभवतु ।
- शरीरं भुजङ्गवत् शोभते ।
- पुनः रेचकेण मस्तकं भूमौ स्थापयतु ।
- अनेन क्रमेण त्रिचतुर्वारम् अभ्यासः करणीयः ।
लाभः
[सम्पादयतु]अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ निर्माणे सहायकः भवति । मूत्रग्रन्थिः क्रियाशीलो भवति । मेरुदण्डः दृढः भवति ।
सम्बन्धितपुस्तकानि
[सम्पादयतु]- Iyengar, B. K. S. (1 October 2005). Illustrated Light On Yoga. HarperCollins. ISBN 978-81-7223-606-9. आह्रियत 9 April 2011.
- Saraswati, Swami Satyananda (1 August 2003). Asana Pranayama Mudra Bandha. Nesma Books India. ISBN 978-81-86336-14-4. आह्रियत 9 April 2011.
- Saraswati, Swami Satyananda (January 2004). A Systematic Course in the Ancient Tantric Techniques of Yoga and Kriya. Nesma Books India. ISBN 978-81-85787-08-4. आह्रियत 9 April 2011.
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Cobra Pose Video and Step by Step Instruction]
- Pizer, Ann. "Cobra Pose – Bhujangasana". Yoga. About.com. Archived from the original on 3 March 2007. आह्रियत 14 February 2007.