भूसमकालिकोपग्रहप्रक्षेपणयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भू-समकालिक उपग्रह प्रक्षेपण यानम् इत्यस्मात् पुनर्निर्दिष्टम्)

भू-समकालिक उपग्रह प्रक्षेपण यानम् (Geosynchronous Satellite Launch Vehicle) भारातीयान्तरिक्षानुसन्धानसंस्थानेन निर्मितम् उपग्रहप्रक्षेपणयानम् । यानमिदं 'GSLV' इति ख्यातम् । भारतराष्ट्रस्य ’इन्स्याट्’ उपग्रहसमूहं प्रक्षेपयितुं भारतीयबहिराकाशगवेषणसङ्घटनया इदं यानं निर्मितम् अस्ति ।

उड्डयनेतिहासः[सम्पादयतु]

यानम् विभेदः उड्डयनदिनाङ्कः उड्डयनस्थानम् Payload Payload Mass फलितांशः
डी-१ GSLV Mk.I(a) एप्रिल् मासस्य १८, २००१ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् जीस्याट्-१ १,५४० kg इदं यानस्य प्रथमं सफलम् उड्डयनम् ।
डी-२ GSLV Mk.I(a) मे मासस्य ८, २००३ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् जीस्याट्-२ १,८२५ kg सफलम्
एफ़्-०१ GSLV Mk.I(b) सेप्टेम्बर् मासस्य २०, २००४ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् एडुस्याट्-१ १,९५० kg सफलम्
एफ़्-०२ GSLV Mk.I(b) जुलै मासस्य १०, २००६ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् इन्स्याट्-४सी २,१६८ kg असफलम्
एफ़्-०४ GSLV Mk.I(b) सेप्टेम्बर् मासस्य २, २००७ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् इन्स्याट्-४सीआर् २,१६० kg अपूर्णतया सफलम्
भविष्यत्कालीनानि उड्डयनानि
डी-३ GSLV MK.II डिसेंबर् मासः, २००९ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् हेल्त्स्याट्
TAUVEX-2
 
एफ़्-०३ GSLV MK.II २००९ सतीश् धवन् बहिराकाश-उड्डयनकेन्द्रम् इन्स्याट्-३डी