सदस्यः:Shubha/विकिपीडियायाः स्तम्भपञ्चकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

FIVE PILLARS
Wikipedia is an online encyclopedia.
It incorporates elements of general and specialized encyclopedias, almanacs, and gazetteers. Wikipedia is not a soapbox, an advertising platform, a vanity press, an experiment in anarchy or democracy, an indiscriminate collection of information, or a web directory. It is not a dictionary, a newspaper, or a collection of source documents; that kind of content should be contributed instead to the Wikimedia sister projects.

स्तम्भपञ्चकम्
विकिपीडिया कश्चन अन्तर्जालीयः विश्वकोशः ।
अत्र सामान्यकोशानां तथैव विशेषकोशानां, पञ्चाङ्गानां, वार्तापत्राणां च अंशाः विद्यन्ते । अयं विज्ञापिकामाध्यमः न, न वा अव्यवस्थितः विषयसङ्ग्रहः, न च अधिकृत-विषयसूची । नाप्ययम् अराजकतायाः प्रजाप्रभुत्वस्य वा प्रयोगाय भवति । अयं शब्दकोशः न, नापि च वृत्तपत्रिका अथवा मूलग्रन्थानां सङ्ग्रहः । तादृशाः विषयाः विकिमाध्यमस्य सहजातयोजनासु नेयाः ।


Wikipedia is written from a neutral point of view.
We strive for articles that document and explain the major points of view in a balanced and impartial manner. We avoid advocacy and we characterize information and issues rather than debate them. In some areas there may be just one well-recognized point of view; in other areas we describe multiple points of view, presenting each accurately and in context, and not presenting any point of view as "the truth" or "the best view". All articles must strive for verifiable accuracy: unreferenced material may be removed, so please provide references. Editors' personal experiences, interpretations, or opinions do not belong here. That means citing verifiable, authoritative sources, especially on controversial topics and when the subject is a living person.

विकिपीडियालेखाः तटस्थदृष्ट्या लिखिताः भवेयुः ।
अत्र लेखाः तथा स्युः यथा तेषाम् अभिप्रायः समदृष्ट्या पक्षपातं विना च विवृताः । कस्यचित् पक्षस्य समर्थनं, विवादञ्च विना विषयस्य प्रतिपादनमेव अस्माकम् उद्देश्यम् । केषुचित् क्षेत्रेषु प्रसिद्धः एकः एव अभिप्रायः भवेत् अन्येषु अनेके अभिप्रायाः अपि स्युः । वयं तु सर्वान् तान् प्रकरणानुगुणं निष्कृष्य तथा प्रस्तुमः यथा कुत्रचिदपि अयमेव उत्तमः अभिप्रायः अथवा साधुः इति आग्रहः अस्माकं न भवेत् । सर्वे लेखाः सप्रमाणं लिखिताः स्युः । आधाररहिताः लेखाः निष्कास्येरन् । अतः प्रमाणम् उल्लेखनीयम् । सम्पादकानां वैयक्तिकाः अनुभवाः, विवरणानि, विचाराश्च अत्र न भवेयुः । अर्थात् परिशीलनयोग्याः प्रमाणभूताः आकराः उदाहरणीयाः - तत्रापि विवादास्पदविषयेषु जीवत्पुरुषसम्बद्धेषु लेखेषु ।


Wikipedia is free content that anyone can edit, use, modify, and distribute.
Respect copyright laws, and do not plagiarize sources. Non-free content is allowed under fair use, but strive to find free alternatives to any media or content that you wish to add to Wikipedia. Since all your contributions are freely licensed to the public, no editor owns any article; all of your contributions can and will be mercilessly edited and redistributed.

विकिपीडिया-विषयाः सर्वस्वतन्त्राः यान् यः कोऽपि सम्पादयितुम् उपयोक्तुं परिष्कर्तुं संविभक्तुं च अर्हति ।
कृतिस्वाम्यम् आद्रियताम् । अस्वतन्त्रविषयाणाम् औचित्यपूर्णः उपयोगः अनुमन्यते । यावच्छक्यं स्वतन्त्रविषयान् एव विकिपीडियायां योजयितुं प्रयत्नः क्रियताम् । यतो हि भवतां सर्वाणि अपि योगदानानि समुदायस्य उपयोगाय भवन्ति । न कोपि सम्पादकः कस्यचित् लेखस्य स्वाम्यं वहति । भवद्भिः लिखितं समग्रमपि येन केनापि पुनः सम्पाद्येत सर्वैः उपयुज्येत च ।


Editors should interact with each other in a respectful and civil manner.
Respect and be polite to your fellow Wikipedians, even when you disagree. Apply Wikipedia etiquette, and avoid personal attacks. Find consensus, avoid edit wars, and remember that there are 3,869,186 articles on the English Wikipedia to work on and discuss. Act in good faith, and never disrupt Wikipedia to illustrate a point. Be open and welcoming, and assume good faith on the part of others. When conflict arises, discuss details on the talk page, and follow dispute resolution.

सम्पादकाः परस्परं गौरवेण व्यवहरेयुः
भिन्नभिप्राये सत्यपि विकिपीडिया-मित्राणि गौरवादरेण पश्यतु । विकिपीडियाशिष्टाचारं परिपालयन्, वैयक्तिकारोपान् परिहरतु । सहमतिः भवतु, सम्पादने कलहः मास्तु । स्मर्यतां यत् संस्कृतविकिपीडियायां ७३२६ लेखाः विचाराय सन्ति इति । सर्वदा कार्यश्रद्धा भवतु कस्यचित् अंशस्य समर्थनाय विकिपीडिया -व्यवस्थाभङ्गं न करोतु । विशालमनोभावेन विश्वासेन च अन्यान् अभिनन्दयतु । विप्रतिपत्तौ सत्यां सम्भाषणपृष्ठे विचारविनिमयं करोतु विवादपरिहारनीतीः अनुसरतु ।


Wikipedia does not have firm rules.
Rules in Wikipedia are not carved in stone, and their wording and interpretation are likely to change over time. The principles and spirit of Wikipedia's rules matter more than their literal wording, and sometimes improving Wikipedia requires making an exception to a rule. Be bold (but not reckless) in updating articles and do not worry about making mistakes. Prior versions of pages are saved, so any mistakes can be repaired.

विकिपीडियायाः स्थिराः नियमाः न भवन्ति ।
विकिपीडियायाः नियमाः शिलालिखिताः न । कालेन तेषु परिवर्तनमपि भवेत् । विकिपीडियायाः सूत्राणां तथैव च तस्याः विधीनाम् अक्षरशः पालनं नात्र उद्दिष्टम् । अपि तु तेषाम् आशयः अवगन्तव्यः । एवञ्च विकिपीडियावर्धनाय विधेः अपवादः अपि कदाचित् भवेत् । लेखानां सम्पादने निर्विशङ्कं प्रवर्ततां (परम् अविचार्य न) । प्रमाद्येत मया इति चिन्ता मास्तु । पृष्ठानां पूर्वतनावृत्तयः रक्षिताः भवन्ति । अतः पुनः परिष्कारः शक्यः एव ।