सदस्यः:Sudheer.wudali/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
थुलसि

वन्स्पथि शास्थ्रम्; व्रुक्षा सुगन्धिकल-षालिनम्। अरिषाश्ःऑक पुनाग षिरिषास्सप्रियगव:। मङल्या: पुर्वभारमेरोपणीया ग्रुहेषुच। पनसाषोककदलीजब्ब्ःऊब्बाकलाचदाडैमा:।द्रक्षापालीवनाष्र्य्व बिजपोओरतिमत्कका:।

ओषधिरिति मातरस्तद्व्यो देविरुप ब्रुवे। सनेयमस्र्व गाम् वास आत्मनम् तव पूरुष:॥

या ओषिधी: सोमराग्नी ब्रही:सतविचक्षणा:। तासाम् त्वमस्युत्तमारम् कामाय शम् ह्रुदे:॥

ओषिधी: प्रति मोदध्वम् पुष्यवति: प्रसूवरो:। अष्वा इव सजित्वरी वीरूध: पारयिष्नव:॥

अवपतान्तारवदन् दिव ओषधयस्परि। य जिवमष्रदामहे न स रिष्याति पूरुष:॥

अति विष्वा: परिष्टा: स्तेन इव व्रजमक्रमु:।

या: फलिनीर्या अफला अपुष्पा याष्च पुष्पिणी:। ब्रुहस्पतिप्रसूतास्ता नो मुन्च्नथ्वम्हस:॥