राजपूताः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(रजपूताः इत्यस्मात् पुनर्निर्दिष्टम्)

राजपूता: (संस्कृततः राज-पुत्रस्य अर्थः "राज्ञः पुत्रः"; ठाकुरः इति अपि ज्ञायते) भारतीय उपमहाद्वीपात् उत्पन्नः सामाजिकस्थितेः वंशवंशस्य च विचारधारां साझां कुर्वन्तः जाति-स्थानीयसमूहानां विशालः समूहः अस्ति। राजपूत इति पदं ऐतिहासिकरूपेण योद्धात्वेन सह सम्बद्धानां विविधानां पितृवंशानां कुलानाम् आच्छादनं करोति। अनेकाः वंशाः राजपूतस्य स्थितिं दापयन्ति, यद्यपि सर्वे दावाः सर्वत्र स्वीकृताः न सन्ति। आधुनिकविद्वानानां मते प्रायः सर्वेषां राजपूतगोत्राणां उत्पत्तिः कृषिक्षेत्रे अथवा गोपालनसमुदायेषु एव अस्ति।

"https://sa.wikipedia.org/w/index.php?title=राजपूताः&oldid=476482" इत्यस्माद् प्रतिप्राप्तम्