रायल् चालेञ्जर्स् बेङ्गळूरु
दिखावट
(रायल् चालेञ्जर्स् इत्यस्मात् पुनर्निर्दिष्टम्)
| रायल् चालेञ्जर्स् बेङ्गळूरु ರಾಯಲ್ ಚಾಲೆಂಜರ್ಸ್ ಬೆಂಗಳೂರು | |||
| Coach: | रेय् जन्निङ्ग्स् | ||
|---|---|---|---|
| Bowling coach: | वेङ्कटेश प्रसादः | ||
| Captain: | |||
| Colours: | |||
| Founded: | 2008 | ||
| Home ground: | एम् चिन्नस्वामी क्रीडाङ्गणम् (समर्थ्यम्: ४०,०००) | ||
| Owner: | विजयमल्यः | ||
| Chief executive: | ब्रिजेश पटेलःl | ||
| Manager: | अविनाश वैद्यः | ||
| Adviser: | अनिल् कुम्ब्ळे | ||
| First-class debut: | कोल्कत्ता नैट् रैडर्स् | ||
| in २००८ | |||
| at एम् चिन्नस्वामी क्रीडाङ्गणम् | |||
| Official website: | Royal Challengers Bangalore | ||
रायल् चालेञ्जर्स् गणः बेङ्गळूरुनगरं प्रतिनिधत्ते । एषोऽपि गणः भारतीय-प्रीमियर् लीग् मध्ये अन्यतमः । एतस्य गणस्य स्वामी विजयमल्यः वर्तते । गणस्यास्य नेता डेनियल् वेटोरि विद्यते । क्रिस् गेय्ल् अस्य गणस्य प्रमुखक्रीडालुः विद्यते ।