"स्कन्दः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding simple:Shoulder
(लघु) Robot: Adding nah:Ahcōlli
पङ्क्तिः ५१: पङ्क्तिः ५१:
[[mr:खांदा]]
[[mr:खांदा]]
[[ms:Bahu]]
[[ms:Bahu]]
[[nah:Ahcōlli]]
[[nds-nl:Schoere]]
[[nds-nl:Schoere]]
[[ne:कुम]]
[[ne:कुम]]

१९:०९, १८ जुलै २०१२ इत्यस्य संस्करणं

स्कन्दः रक्तवर्णेन दर्शितः अस्ति
महिलायाः स्कन्दः

अयं स्कन्दः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्याः सर्वदा भारवहनार्थम् अस्य स्कन्दस्य उपयोगं कुर्वन्ति । अयं स्कन्दः आङ्ग्लभाषायां Shoulder इति उच्यते । अयं स्कन्दः "भुजः" इत्यपि उच्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्कन्दः&oldid=200890" इत्यस्माद् प्रतिप्राप्तम्