"मूलकपत्रम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्वे अपूर्णलेखाः using AWB
→‎बाह्यसम्पर्कतन्तुः: पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
पङ्क्तिः ११: पङ्क्तिः ११:


[[वर्गः:हरितकानि]]
[[वर्गः:हरितकानि]]
[[वर्गः:Stubs]]
[[वर्गः:पाकशास्त्रसम्बद्धाः स्टब्स्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]
[[वर्गः:न प्राप्तः भाषानुबन्धः]]

१०:५५, १५ डिसेम्बर् २०१५ इत्यस्य संस्करणं

मूलकसस्यानि

इदं मूलकपत्रम् अपि भारते वर्धमानं किञ्चित् सस्यविशेषम् । इदं मूलकपत्रम् अपि सस्यजन्यः आहारपदार्थः एव । एतत् मूलकम् आङ्लभाषायां Radish इति उच्यते । अनेन पर्णेन रोटिका, व्यञ्जनं, क्वथितं चापि निर्मातुं शक्यते ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=मूलकपत्रम्&oldid=345566" इत्यस्माद् प्रतिप्राप्तम्