"फ्रेञ्चभाषा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १: पङ्क्तिः १:


युरोपभूखण्डे कश्चन देशः अस्ति फ्रान्स् । [[फ्रान्सदेशः|फ्रान्सदेशे]] जनाः फ्रेञ्चभाषया व्यवहरन्ति । [[भारतम्|भारते]] फ्रेञ्चजनानाम् अधीने केचन भूभागाः आसन् । अतः तत्रत्याः जनाः एतया भाषया व्यवहरन्ति । विशिष्य पाण्डीचेरीकेन्द्रशासितप्रदेशे एतया भाषया व्यवहारः दृश्यते ।
युरोपभूखण्डे कश्चन देशः अस्ति फ्रान्स् । [[फ्रान्सदेशः|फ्रान्सदेशे]] जनाः फ्रेञ्चभाषया व्यवहरन्ति । [[भारतम्|भारते]] फ्रेञ्चजनानाम् अधीने केचन भूभागाः आसन् । अतः तत्रत्याः जनाः एतया भाषया व्यवहरन्ति । विशिष्य पाण्डीचेरीकेन्द्रशासितप्रदेशे एतया भाषया व्यवहारः दृश्यते ।


पङ्क्तिः ५: पङ्क्तिः ७:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]

१६:२२, ४ मार्च् २०१६ इत्यस्य संस्करणं


युरोपभूखण्डे कश्चन देशः अस्ति फ्रान्स् । फ्रान्सदेशे जनाः फ्रेञ्चभाषया व्यवहरन्ति । भारते फ्रेञ्चजनानाम् अधीने केचन भूभागाः आसन् । अतः तत्रत्याः जनाः एतया भाषया व्यवहरन्ति । विशिष्य पाण्डीचेरीकेन्द्रशासितप्रदेशे एतया भाषया व्यवहारः दृश्यते ।

"https://sa.wikipedia.org/w/index.php?title=फ्रेञ्चभाषा&oldid=372128" इत्यस्माद् प्रतिप्राप्तम्