"आश्चर्यचूडामणिः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आश्चर्यचूडामणिः
(भेदः नास्ति)

०२:३०, १७ अक्टोबर् २०१० इत्यस्य संस्करणं

शक्तिभद्रविरचितं नाटकं भवति आश्चर्यचूडामणिः । तत्र सप्त अङ्काः विद्यन्ते । शूर्पणखागमनात् प्रभृतिरावणवधपर्यन्ताः कथाभागाः अत्र दृश्यन्ते । खर दूषणादि वधेन सन्तुष्टाः जनस्थानस्थाः ऋषयः रामाय चूडामणिम् अङ्गुलीयकं रत्नं च ददाति । लक्ष्मणाय च अस्त्रैरभेद्यं कवचम् । चूडामणेः प्राधान्यात् नाटकस्य आश्चर्यचूडामणिति नाम। तृतीयोङ्कः मायासीताङ्कः इत्युच्यते । तत्र माया सीता, मायया अपरो रामः रावणश्च जायते । लक्ष्मणः यथार्थरामं न जानाति इत्यादिना कथायाः आस्वाद्यत्वं वर्धते ।

"https://sa.wikipedia.org/w/index.php?title=आश्चर्यचूडामणिः&oldid=94592" इत्यस्माद् प्रतिप्राप्तम्