शार्क् टैङ्क् इण्डिया

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(शार्क् टैंक् इंडिया इत्यस्मात् पुनर्निर्दिष्टम्)

शार्क् टैङ्क् इण्डिया (अभिधार्थः - भारतीयः ग्राहागारः; आङ्ग्ल: Shark Tank India) सेट् इण्डिया इति नाम्नः वाहिन्या प्रसारितः एकः भारतीयः अकृत्रिमः व्यवसायिकः धारावाहिकः आसीत्। एतत् कार्यक्रमम् अमेरिक्कायाः कार्यक्रमस्य शार्क् टैङ्क् इत्यस्य भारतीयः स्वरुपः वर्तते। एतस्मिन् वणिजः निवेशकानां सम्मुखं व्यवसायिकाः प्रदर्शन्यः दर्शयेयुः च निवेशकाः (शार्कस्) निवेशार्थं निश्चिनुयुः। एतस्य प्रथमः भागः २०२१ तमस्य वर्षस्य दिसंबर्-मासस्य विंशतिः दिनाङ्कतः २०२२ तमस्य वर्षस्य फेब्रुवरीमासस्य चत्वारि दिनाङ्कपर्यन्तं समचलत्।

शार्क् टैङ्क् इण्डिया

एतस्य सत्कारी रणविजय सिंहः आसीत्। एतत् कार्यक्रमं प्रमुखतः हिन्दीभाषायां सेट् इण्डिया नाम्नः वाहिन्यां च सोनीलिव् इति नाम्ना अन्तर्जालीयायां वाहिन्यां समचलत्। एकस्मिन् उपक्रमे निवेशकः पीयूष बंसलः अन्येषां निवेशकानां समक्षं प्रतिभागिनीव स्वव्यवसायिकाः विचाराः प्रादर्शयत् ।

धारणा[सम्पादयतु]

एतस्मिन् कार्यक्रमे विभिन्नाः वणिजः आगच्छन्ति च निवेशकानां समक्षं स्वनवविचाराः स्थिरीकुर्वन्ति यैः विचारैः ते स्वव्यवसायान् प्रसारयितुम् इच्छन्ति। विचारानां प्रदर्शनीनाम् अनन्तरं निवेशकाः व्यवसायिकाः प्रश्नाः परिपृच्छन्ति। यदि निवेशकाः वणिजां व्यवसायाः रोचन्ते चेत् ते यदा कदा पणित्वा वणिजां निगमस्य कतिपयाः समानांशान् क्रीणन्ति। एते आत्मविहिताः धनपतयः वणिजः उपदिशन्ति अपि।

कार्यक्रमे ६२०००+ आकाङ्क्षिनः आगतवन्तः आसीत् यस्मिन् केवलं १९८ प्रतिभागिनः निवेशकानां समक्षं गतवन्तः परंतु प्रसारणं केवलं ११७ प्रतिभागिनः अभवत् तस्मिन् अपि केवलं ६७ वणिजः सफलीभूताः।

प्रस्तावाः, निवेशाः च[सम्पादयतु]

उप. सं. प्रस्ताव सं. अङ्कः विचारः पणनम् कैः निवेशाः
अशनीरः नमिता अनुपमः विनीता अमनः पीयूषः गजल्
ब्लूपायिन् इण्डस्ट्रीज् हिमार्ताः मोमावः (Momos) ₹७५ लक्षाः १६% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
बूज् स्कूटर्स् विद्युदीर्यचक्रिकाभाटनम् ₹४० लक्षाः ५०% समांशेभ्यः Green checkmarkY Green checkmarkY
हर्ट् अप मायि स्लीव्स् वियोक्तवयं बाहुवस्त्रम् ₹२५ लक्षाः ३०% समांशेभ्यः Green checkmarkY Green checkmarkY
टैग्ज् फूड्स् स्वस्थरालुकचिप्स् ₹७० लक्षाः २.७५% समांशेभ्यः Green checkmarkY
हेड् एण्ड हर्ट् मस्तिष्कस्य विकासाय अध्ययनक्रमः नापणन्त
एग्रो टुरिज्म् पर्यटनम्
क्यूजेन्स् लैब्स् अन्नानाम् अभिनवत्वम् उपलम्भकः
पीशूट् विनियोजयः मूत्रवक्षस्कारः ₹७५ लक्षाः ६% समांशेभ्यः Green checkmarkY
नोक्ड् ऊर्जावर्धकः पेयः ₹२० लक्षाः १५% समांशेभ्यः च ₹३० लक्षाः ऋणम् Green checkmarkY
१० कोसिक् अभिज्ञप्रसाधनम् ₹५० लक्षाः २५% समांशेभ्यः Green checkmarkY Green checkmarkY
११ झाजी अचार् उपदंशम् नापणन्त
१२ बमर् अधोवस्त्रम् ₹७५ लक्षाः ७.५% समांशेभ्यः Green checkmarkY Green checkmarkY
१३ रिवेम्प् मोटो विद्युदीर्यचक्रिका ₹१ कोटिः १.५% समांशेभ्यः Green checkmarkY Green checkmarkY
१४ हंग्री हेड्स् मैगीविषयिका भोजशाला नापणन्त
१५ श्रावणी इंजीनियर्स नाभीन् आकारदायकः नापणन्त
१६ स्किपी पोप्स् हिमफुत्कारिणः ₹१ कोटिः १५% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
१७ मेन्स्ट्रुपेडिया मासिकधर्मस्य जागरणाय नाटकग्रन्थानि ₹५० लक्षाः २०% समांशेभ्यः Green checkmarkY
१८ हेकोल्ल्ल् प्रदुषणस्य प्रतिकारकः पट्टः नापणन्त
१९ रेजिंग् सुपरस्टार्स् बालविकासानुप्रयोगः ₹१ कोटिः ४% समांशेभ्यः Green checkmarkY Green checkmarkY
२० टोर्च इट् अंधजनेभ्यः उपकरणानि नापणन्त
२१ ला खीर देली विभिन्न स्वादानां पायसाः
२२ बीयोंड् स्नैक् केरलस्य कदरीचिप्स् ₹५० लक्षाः २.५% समांशेभ्यः Green checkmarkY Green checkmarkY
२३ विवालायफ् इनोवेश्‌न्स - ईजी लायिफ् मधुमेहस्य निर्कण्टकी परीक्षकः ₹५६ लक्षाः ३३.३३% समांशेभ्यः Green checkmarkY Green checkmarkY
२४ मोशन् ब्रीज् अभिज्ञविद्युदीर्यचक्रिकाः ₹३० लक्षाः ६% समांशेभ्यः Green checkmarkY
२५ अल्टर् अभिज्ञशिरस्त्राणानि ₹५० लक्षाः ७% समांशेभ्यः Green checkmarkY Green checkmarkY
२६ अरिरो काष्ठक्रीडकाः ₹५० लक्षाः १०% समांशेभ्यः Green checkmarkY Green checkmarkY
२७ कबीरा हैंडमेड् स्वास्थ्यजनकानि तैलानि नापणन्त
१० २८ नटजोब् पुंसां वाटानां प्रसाधनम् ₹२५ लक्षाः २०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
२९ मीटयोर् अण्डाः ₹३० लक्षाः २०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
३० इवेनण्टबीप् छात्रगणाय अनुप्रयोगः ₹३० लक्षाः ३% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
११ ३१ गोपाल्स् ५६ पयोहिमानि नापणन्त
३२ अर्रकोट् सर्फेस् टेक्स्चर्स् भित्तिनिर्माणम् ₹५० लक्षाः १५% समांशेभ्यः Green checkmarkY
३३ फार्दा स्वानुकूलानि वीथिवस्त्राणि ₹३० लक्षाः २०% समांशेभ्यः Green checkmarkY Green checkmarkY
१२ ३४ औली लायिफ्स्टायिल् आयुर्वेदिकाः उत्पादाः ₹७५ लक्षाः १५% समांशेभ्यः Green checkmarkY
३५ स्वीदेसी भारतीयाः मिष्ठान्नाः नापणन्त
३६ लोका मेटावर्स् अनुप्रयोगः ₹४० लक्षाः २४% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
१३ ३७ एनी ब्रेल् विद्योपकरणम् ₹१.०५ कोटयः ३% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
३८ काराग्रीन् पर्यावरणानुकूलाः पेटकाः ₹५० लक्षाः २०% समांशेभ्यः Green checkmarkY Green checkmarkY
३९ द यार्न् बाजार् सूत्रविक्रयिभ्यः अनुप्रयोगः ₹१ कोटिः १०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
१४ ४० द रेनल् प्रोजेक्ट् गृहे व्याश्लेषणस्य उपचारः ₹१ कोटिः ६% समांशेभ्यः Green checkmarkY Green checkmarkY
४१ मोरिक्को प्योर् फूड्स् स्वास्थ्यवर्द्धकाः लघ्वाहाराः नापणन्त
४२ गुड् गुड् पिगी बैंक् शिशुभ्यः अंकीयः धनागारः
१५ ४३ हैमर् लायिफ्स्टायिल् अभिज्ञध्वनिरुत्पादाः ₹१ कोटिः ४०% समांशेभ्यः Green checkmarkY
४४ पी एन टी भृत्यशास्त्रं च स्वयञ्चालनस्य सुविधा ₹२५ लक्षाः २५% समांशेभ्यः and ₹२५ लक्षाः ऋणम् Green checkmarkY
४५ कोकोफिट् नारिकेलराधारिता सुविधा ₹५ ५% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
१६ ४६ बम्बु इण्डिया वंशरुत्पादाः ₹५० लक्षाः ३.५% समांशेभ्यः च ₹३० लक्षाः ऋणम् Green checkmarkY Green checkmarkY
४७ फ्लायिंग् फर्र् शुनां अवेक्षा नापणन्त
४८ बीयोंड् वाटर् जलमभिवर्धकः ₹७५ लक्षाः १५% समांशेभ्यः Green checkmarkY Green checkmarkY
४९ लेट्स् ट्राय् स्वास्थ्यवर्द्धकाः लघ्वाहाराः ₹४५ लक्षाः १२% समांशेभ्यः Green checkmarkY Green checkmarkY
१७ ५० फायिण्ड् योर किक्स् पादत्राणां पुनर्विक्रयः ₹५० लक्षाः २५% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
५१ आस् विद्यालय शिक्षायै अनुप्रयोगः ₹१.५ कोटयः १५% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
५२ औट् बोक्स् समूल्यं विस्मयितुं परिचिन्तनम् नापणन्त
५३ रोड्बोंस् छिद्रान्वेषणाय दत्तांशः च तंत्रांशः ₹८० लक्षाः २०% समांशेभ्यः Green checkmarkY
१८ ५४ मोमीज् कीचेन् कृशा वाह्यभागीया पिष्टजा नापणन्त
५५ इण्डिया हेम्प् एण्ड् को भारतीयायाः गञ्जायाः उत्पादाः
५६ ओट्वा विद्युदात्मवहाः ₹१ लक्षः 1% समांशेभ्यः च ₹९९ लक्षाः ऋणम् Green checkmarkY
५७ अन्त्येष्टि अन्त्येष्टेः सुविधा नापणन्त
१९ ५८ एथिक् निश्चर्मपादुकाः
५९ वीस्टोक् पशुधनाय स्वास्थ्यावेक्षणस्य कृत्रिमप्रज्ञा ₹६० लक्षाः १०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
६० केटो इण्डिया स्वानुकूलाः कीजोजनकाहाराः नापणन्त
६१ मैजिक् लोक् अग्निकोषाय तालानि
२० ६२ द स्टेट् प्लेट् स्वाद्वन्नानि ₹४० लक्षाः ३%समांशेभ्यः च ₹२५ लक्षाः ऋणम् Green checkmarkY
६३ बकर्मैक्स् नाटकग्रन्थानि च चित्रचालनम् नापणन्त
६४ इन् ए कैन् मद्याः ₹१ कोटिः १०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
२१ ६५ गेट् ए वे निश्शर्करानि पयोहिमानि ₹१ कोटिः १५% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
६६ सिड् ०७ डिजायिन्स् आविष्काराः ₹२५ लक्षाः ७५% समांशेभ्यः च २२ लक्षाः ऋणम् Green checkmarkY
६७ द क्वर्की नारी स्वानुकूलाः परिच्छदाः ₹३५ लक्षाः २४% समांशेभ्यः Green checkmarkY Green checkmarkY
२२ ६८ हेयर् ओरिजन्ल्स् प्राकृतिकाः केशविस्तृतयः ₹६० लक्षाः ४% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
६९ पू डी कोलोन् शौचालयेभ्यः तुषाराः नापणन्त
७० मूनशायिन् मीड्स् मधवः
७१ फलहारी प्रत्यग्रानि फलानि
२३ ७२ नांह्या फूड्स आयुर्वेदिकाहाराः ₹५० लक्षाः १०% समांशेभ्यः च ₹५० लक्षाः ऋणम् Green checkmarkY
७३ अर्बन्मङ्की वीथिवस्त्राणि नापणन्त
७४ गार्जियन् गीयर्स् ईर्यचक्रिकाभाण्डानि
७५ मोडर्न् मीथ् स्यूतयः
२४ ७६ द सैस् बार् उपहाराः ₹५० लक्षाः ३५% समांशेभ्यः Green checkmarkY Green checkmarkY
७७ केजी एग्रोटेक् कृष्याविष्काराः ₹१० लक्षाः ४०% समांशेभ्यः च ₹२० लक्षाः ऋणम् Green checkmarkY
७८ नुस्खा किचेन् गृहभोजनम् नापणन्त
२५ ७९ पोज् इण्डिया श्वभ्यः उत्पादाः ₹५० लक्षाः १५% समांशेभ्यः Green checkmarkY
८० सनफोक्स् टेक्नोलॉजिस् सुवाह्यः विद्युद्हृतस्पन्दलेखकः ₹१ कोटिः ६% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
८१ एल्पिनो भृष्टकलायानाम् उत्पादाः नापणन्त
२६ ८२ इस्क् फ्रेग्रेन्स् सुरभिद्रव्यानि ₹५० लक्षाः ५०% समांशेभ्यः Green checkmarkY
८३ झूला ओटोमेशन् स्वचालिता दोलिका नापणन्त
८४ रेयर् प्लैनेट् हस्तकलोत्पादाः ₹६५ लक्षाः ३% समांशेभ्यः Green checkmarkY
२७ ८५ ठेका काफी काफिरुत्पादाः नापणन्त
८६ वाट् टेक्नोवेशन्स वायुव्याप्तानि वैयक्तिकसंरक्षणोपकरणानि ₹१०१ ४% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
८७ एलिस्टे टेक्नोलोजी स्वचालनस्य सुविधाः नापणन्त
८८ इन्सुरेन्स समाधान क्षेमकरणस्य सुविधाः ₹१ कोटिः ४% समांशेभ्यः Green checkmarkY
२८ ८९ हम्पी ए२ जैविकाः दुग्धोत्पादाः ₹१ कोटिः १५% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
९० कुन्फा वर्ल्ड् कुन्फा नापणन्त
९१ गोल्ड् सेफ् सोल्यूशन् इण्ड. अनात्मघातिनी व्यजनयष्टिः ₹५० लक्षाः ३०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
२९ ९२ वकौ पनसोत्पादाः ₹७५ लक्षाः २१% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
९३ पीडीडी फैल्क्न् अकलुषवज्रायसोत्पादाः नापणन्त
९४ प्लेबोक्स् टीवी दृश्यस्यन्दनस्थलम्
३० ९५ सिप्लायिन् ड्रिंकिंग् शील्ड्स् सुवाह्यं चषकावर्णम्
९६ कबड्डी अड्डा कबड्डी अनुप्रयोगः ₹८० लक्षाः ६% समांशेभ्यः Green checkmarkY Green checkmarkY
९७ शेड्य ओफ् स्प्रिंग् पुष्पाणि नापणन्त
९८ स्कोलिफाय् छात्रवृत्त्यै स्थलम्


न्ति
मः

प्ता
हः

३१ ९९ स्क्रैप्शाला हस्तिनिर्मिताः पुनरोत्पन्नाः उत्पादाः
१०० सब्जीकोठी शाकसंग्राहकः
१०१ आयुरिथम् कल्याणाय आयुर्वेदिकः अनुप्रयोगः ₹७५ लक्षाः २.६८% समांशेभ्यः Green checkmarkY
१०२ एस्ट्रिक्स् अभिज्ञा तालिका नापणन्त
३२ १०३ थिया एण्ड् सिड् प्रेमनिवेदनाय सुविधा
१०४ एक्सपिरेन्सियल् ईटीसी तन्त्राधारिता प्रचारसुविधाः
१०५ ग्रोफिटर् व्यायामकर्तृभ्यः पारितोषिकानुप्रयोगः ₹५० लक्षाः २% समांशेभ्यः Green checkmarkY
१०६ मेड् टेक् सुवाह्यः चाक्षुषोपकरणानि नापणन्त
३३ १०७ कलर् मी मैड् पादुकातलाः ₹४० लक्षाः २५% समांशेभ्यः Green checkmarkY
१०८ मेवीस् शाकाहारिभ्यः उत्सिक्ताहाराः नापणन्त
१०९ ट्वीक् लैब्स् क्रीडावस्त्राणि ₹६० लक्षाः १०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY
११० प्रोक्सजी अमूर्तलोकः ₹१ कोटिः १०% समांशेभ्यः Green checkmarkY Green checkmarkY
३४ १११ नोमैज् फूड् प्रोजेक्ट् वल्लूरस्य स्वाट्टनः ₹४० लक्षाः २०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
११२ ट्वी इन् वन् परावर्त्त्याणि वस्त्राणि नापणन्त
११३ ग्रीन् प्रोटीन् उद्भिद् प्रोभूजिन
११४ ओन् २ कूक् तीव्रतमं पाकोपकरणम्
३५ ११५ जैन् शिकंजी जम्बीररसः ४० लक्षाः ३०% समांशेभ्यः Green checkmarkY Green checkmarkY Green checkmarkY Green checkmarkY
११६ वुलू शौचालयान् अन्वेषणाय अनुप्रयोगः नापणन्त
११७ एल्केयर् इण्डिया वृद्धसेवा नापणन्त
११८ लेन्सकार्ट् उपनेत्राणि सुसंस्कृत्याम्
निवेशः ₹५.३८३कोटयः ₹६.३८३कोटयः ₹५.३३८कोटयः ₹३.०४२कोटयः ₹९.३५८कोटयः ₹८.२९७कोटयः ₹१.२कोटयः
पणनसंख्या २१ २२ २४ १५ २८ २७

शार्क्स्[सम्पादयतु]

निमनलिखितेषु सप्तसु निवशकेषु केचिदपि पञ्च निवेशकाः चतुस्त्रिंशत् पञ्चत्रिंशत् विहाय प्रत्येकस्मिन् उपक्रमे उपस्थितवन्तः।

  1. अशनीर ग्रोवरः – भारतपे इत्यस्य उपसंस्थापकः च प्रबंधनिदेशकः
  2. अमन गुप्ता – बोट् इत्यस्य उपसंस्थापकः च मुख्यप्रचाराधिकारी
  3. अनुपम मित्तलः – shaadi.com च पीपल्स् ग्रुप् इत्यनयोः संस्थापकः च मुख्यकार्याधिकारी
  4. गज़ल अलघ – मामा अर्थ् इत्यस्य उपसंस्थापिका
  5. नमिता थापर – एम्क्यूर् फार्मास्युटिकल्स् इत्यस्य कार्यकारिणी निदेशिका
  6. पीयूष बंसलः – लेन्सकार्ट् इत्यस्य संस्थापकः च मुख्यकार्याधिकारी
  7. विनीता सिंह – सुगर् कोस्मेटिक्स् इत्यस्य उपसंस्थापिका च मुख्यकार्याधिकारिणी
सञ्चिका:Aman Gupta.jpg
अमन गुप्ता
पीयूषः बंसलः
नमिता थापर