संयुक्ताधिराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
१०:०९, २१ मार्च् २०१६ पर्यन्तं Udit Sharma (सम्भाषणम् | योगदानानि) (removed Category:युरोपखण्डस्य राष्ट्राणि; added Category:यूरोपखण्डस्य देशाः using HotCat) द्वारा जातानां परिवर्तनानाम् आवलिः
(अन्तरम्) ← पुरातनं संस्करणम् | नूतनतमं संस्करणम् (अन्तरम्) | नूतनतरा आवृत्तिः → (अन्तरम्)
Union Flag or Union Jack
संयुक्त अधिराज्यस्य ध्वजः

महाब्रिटानीयस्य उत्तरी आयर्ल्याण्डस्य च संयुक्ताधिराज्यम् (आङ्ग्ल: The United Kingdom of Great Britain and Northern Ireland), संक्षिप्त नाम UK), समान्यतया संक्षिप्त नाम संयुक्ताधिराज्यम् अस्ति। उत्तरपश्चिम युरोपस्य किञ्चन राज्यं इदं। चतुर्देशानां संघटनं अस्ति अधिराज्यं इदम्। महाब्रिटानीय-द्वीपस्य, आङ्ग्लस्थानं, स्काटल्याण्ड-देशः, व्हेल्स-देशः च; अपिच आयरल्याण्ड-द्वीपस्य उत्तरी-आयरल्याण्ड-देशः

"https://sa.wikipedia.org/w/index.php?title=संयुक्ताधिराज्यम्&oldid=382216" इत्यस्माद् प्रतिप्राप्तम्