सदस्यः:Saurabhsaha/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वनं, वन्यजीवश्च[सम्पादयतु]

असम-राज्यस्य वनेषु विविधप्रकारकाणि काष्ठानि भवन्ति । यथा – साल, महोगनी, सेगल, सागवान् च । एतानि बहुमूल्यानि काष्ठानि सन्ति । ई. स. १९९८ तमे वर्षे असम-राज्ये आहत्य २०.२४ लक्षं हेक्टेयर्-भूमौ वनानि आसन् । तेषु १७.४२ लक्षं हेक्टेयर्-भूमौ आरक्षितानि वनानि सन्ति । असम-राज्यस्य क्षेत्रफलस्य २२.२१ प्रतिशतं भागे आरक्षितानि वनानि सन्ति । असम-राज्ये आहत्य ३९.४४ लक्षं हेक्टेयर-क्षेत्रे कृषिः क्रियते । तेषु २७.०१ लक्षं हेक्टेयर-क्षेत्रे अन्नसस्यानि उद्पाद्यन्ते । असम-राज्ये पञ्च (५) राष्ट्रियोद्यानानि, एकादश (११) वन्यजीवाभयारण्याः च सन्ति । काजीरङ्ग-राष्ट्रियोद्यानं, ‘मानस बाघ परियोजना’ च सम्पूर्णे विश्वस्मिन् प्रसिद्धा अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

हाजो[सम्पादयतु]

हाजो इत्येतत् स्थलम् असम-राज्यस्य महत्त्वपूर्णं धार्मिकस्थलं वर्तते । हाजो-स्थले हिन्दु-धर्मस्य, बौद्ध-धर्मस्य, इस्लाम-धर्मस्य च सङ्गमः अस्ति । तत्र हिन्दुधर्मस्य बहूनि मन्दिराणि स्थितानि सन्ति । इतः परं भगवतः बुद्धस्य पवित्रस्थलानि अपि सन्ति । इस्लामधर्मस्य साधूनां पवित्रस्थानम् अपि तत्र स्थितम् अस्ति । अनेन प्रकारेण हाजो इत्येतत् धर्मत्रयस्य मेलनम् अस्ति । इदं क्षेत्रं दिसपुर-नगरात् समीपे स्थितम् अस्ति । अतः सरलतया तत्स्थलं प्राप्तुं शक्यते । इदं स्थलं लोकप्रियं वर्तते । हाजो इत्येतस्य इतिहासमतानि भिन्नानि सन्ति । कथ्यते यत् – “इदं स्थलं कोच-राजवंशस्य राजधानी आसीत् । अनन्तरं मुघलशासनस्याधीनम् अभवत् । अस्य नगरस्य विभिन्नानि नामानि सन्ति । एकादशशताब्द्याम् अस्य नगरस्य अपूर्णाभाव, मणिकुटा इत्येते नामनी आस्ताम् । अनन्तरम् अष्टादशशताब्द्यां मणिकुटग्रामः इति नाम्ना विख्यातः आसीत् । बौद्धाः कथयन्ति यत् – “हाजो इत्यस्मिन् एव भगवता बुद्धे निर्वाणं प्राप्तम् आसीत् ।

हाजो-नगरे नैकानि मन्दिराणि सन्ति । तेषु हयग्रीवामाधवमन्दिरं प्रसिद्धमन्दिरेषु अन्यतमम् अस्ति । मन्दिरेऽस्मिन् भगवतः विष्णोः प्रतिमा अस्ति । इस्लाम-धर्मानुयायीनाम् अपि उपासनागृहाणि सन्ति । अतः ते अपि दर्शनार्थं तत्र गच्छन्ति । अन्यानि अपि मन्दिराणि सन्ति । गणेशमन्दिरं, केदारेश्वरमन्दिरं, कामेश्वरीमन्दिरं, धोपारगुरी सत्रा, जोयदुर्गामन्दिरं च इत्यादीनि प्रमुखाणि तीर्थस्थलानि सन्ति । ग्रीष्मर्तौ हाजो-नगरस्य वातावरणम् उष्णम्, आर्द्रं च भवति । किन्तु शीतर्तौ वातावरणं यात्रायै अनुकूलं भवति । अतः जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति । हाजो-नगरं गुवाहाटी-नगरात् २५ किलोमीटरमिते दूरे स्थितम् अस्ति । अतः गुवाहाटी-नगरात् हाजो-नगरं गन्तुं नियमितरूपेण बस-यानानि प्राप्यन्ते ।

माजुलीद्वीपः[सम्पादयतु]

माजुलीद्वीपः एकम् आध्यात्मिकं स्थलं वर्तते । तत्स्थलम् इतिहासेन, संस्कृत्या च सह संलग्नम् अस्ति । इदं स्थलम् असम-राज्यस्य बृहत्तमं वीक्षणीयस्थलं वर्तते । तस्मिन् स्थले वैष्णवधर्मः अपि विद्यते । तत्स्थलं वैष्णवधर्मस्य केन्द्रं मन्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति । तया नद्या अस्य स्थलस्य प्राकृतिकं सौन्दर्यं वर्धते । नद्या निर्मितेषु द्वीपेषु विश्वस्य बृहत्तमः द्वीपः अस्ति माजुलीद्वीपः । पुरा अयं दीपः १२५० चतुरस्रवर्गकिलोमीटरमितः विस्तृतः अस्ति । किन्तु मृत्तिकायाः अपकर्षणेन साम्प्रतम् अयं ४२१.६५ चतुरस्रवर्गकिलोमीटरमितः एव विस्तृतः अस्ति । इदं स्थलं जोरहट-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । नौकायानेन माजुलीद्वीपं प्राप्तुं शक्यते ।

माजुली-द्वीपे प्रायः जलप्लावनं भवति । अतः अस्य द्वीपस्य पारिस्थिकतन्त्रं दूषितम् अभवत् । किन्तु अस्य द्वीपस्य वर्तमानकालिकस्थितिः तस्य स्थलस्य धर्मप्रभावेण, संस्कृत्याः प्रभावेण च अस्ति । तत्र सतना इत्याख्या सांस्कृतिकसंस्था अस्ति । आहत्य पञ्चविंशतिः सांस्कृतिकसंस्थाः तत्र स्थिताः सन्ति । मन्यते यत् – “एताः संस्थाः वैष्णवधर्मस्य केन्द्राणि सन्ति । असमियासाधुना श्रीशङ्करदेवेन एतेषां केन्द्राणां प्रोत्साहनं कृतम् आसीत् । पुनश्च श्रीशङ्करदेवस्य अनुयायिना माधवदेवेन अपि एतासां वृद्ध्यर्थं प्रोत्साहनं कृतम् आसीत् । भारतस्य प्रमुखशास्त्रीयनृत्येषु सत्तरिया-नृत्यस्यापि केन्द्रम् अस्ति अयं द्वीपः ।

सतरा-संस्थाः सामाजिक्यः, धार्मिक्यः च सन्ति । तत्र वैष्णवधर्मपालनाय शिक्षणं प्रदीयते । सर्वेषां सतरा-संस्थानां विशिष्टं महत्त्वम् अस्ति । तत्र विभिन्नानि धार्मिकशिक्षणानि प्रदीयन्ते । माजुलीद्वीपस्य वातावरणं लोकप्रियं नास्ति । यतः तत्र वर्षा अधिककालपर्यन्तं भवति । तत्र उष्णतायाः अपि आधिक्यं भवति । केवलं शीतर्तौ एव वातावरणं शीतलं, सामान्यं च भवति । अतः तस्मिन् काले माजुलीद्वीपः भ्रमणं कर्तुं योग्यः ।

शिबसागरः[सम्पादयतु]

शिबसागरः शिवसागरस्य अपभ्रंशनाम अस्ति । शिवसागरः अर्थात् “शिवस्य समुद्रः” । गुवाहाटी-नगरात् ३६० किलोमीटर्मितं दूरे स्थितम् अस्ति इदं नगरम् । इदं शिबसागर-मण्डलस्य मुख्यालयः अपि अस्ति । पुरा इदं नगरं शतवर्षाणि यावत् अहोम-साम्राज्यस्य राजधानी आसीत् । अतः इदम् ऐतिहासिकस्थलम् अपि कथ्यते । तत्र मानवनिर्मितः शिवसागर-तडागः अस्ति । सः तडागः १२९ एकड-मात्रात्मकः विस्तृतः अस्ति । इमं तडागं परितः शिबसागर-नगरं स्थिम् अस्ति । तस्मिन् नगरे अहोम-साम्राज्यस्य ऐतिहासिकानि स्मारकाणि सन्ति । शिबसागरं न केवलम् ऐतिहासिकं स्थलम् अस्ति, अपि तु व्यावसायिकं स्थलम् अपि अस्ति । यतः तत्र तैलस्य, चायस्य च प्रचूरमात्रायां व्यापारः भवति । अतः नगरमिदम् असम-राज्यस्य पर्यटनस्थलम् अभवत् ।

असम-राज्ये अहोमवंशेन ६०० वर्षाणि यावत् शासनं कृतम् आसीत् । ई. स. १८१७ तमे वर्षे बर्मीज-वंशेन अहोमवंशस्य मूलतः नाशः कृतः । अनन्तरं ब्रिटिश-सर्वकारेण शासनं कृतम् आसीत् । इदं नगरं दीर्घकालं यावत् अहोम-वंशस्य शासनधीनम् आसीत् । अतः अस्मिन् नगरे अहोम-शासकानां स्मृतिचिह्नानि प्राप्यन्ते । शिबसागर-तडागः अस्य नगरस्य आकर्षणकेन्द्रं विद्यते । अयं शिबसागर-तडागः २०० वर्षाणि पुरातनः अस्ति । तडागं परितः शिवडोल-मन्दिरं, विष्णुडोल-मन्दिरं, देवीडोल-मन्दिरं च स्थितम् अस्ति । एतानि त्रीणि मन्दिराणि महत्त्वपूर्णानि सन्ति । ई. स. १७३४ तमे वर्षे एतेषां मन्दिराणां निर्माणं राज्ञ्या मदम्बिकया कारितम् आसीत् । इतः परं तत्र “तलातल घर”, “करेङ्ग घर”, “गरगांव महल” च इत्यादीनि स्थलानि सन्ति । शिबसागरस्य जलवायुः अल्पोष्णकटिबन्धीयः अस्ति । अयं जलवायुः पर्यटनदृष्ट्या अनुकूलं भवति । वर्षर्तौ अपि अतिवृष्टिः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ३० डिग्री-मात्रात्मकं भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ७ डिग्री-मात्रात्मकं भवति । शिबसागरात् १६ किलोमीटरमिते दूरे सिमलगुरी-नगरे रेलस्थानकम् अस्ति । अपि च जोरहट-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । तत्र विमानस्थानकम् अस्ति । भूमार्गेण अपि तत्र गन्तुं शक्यते । शिबसागर-नगरं धार्मिकस्थलत्वेन प्रसिद्धम् अस्ति ।

डिब्रूगढ[सम्पादयतु]

डिब्रुगढ-नगरम् असम-राज्यस्य सुन्दरं नगरं विद्यते । इदं नगरं ब्रह्मपुत्रा-नद्याः समीपे स्थितम् अस्ति । अस्य नगरस्य अपरे पक्षे हिमालयपर्वतशृङ्खलाः सन्ति । असम-राज्यस्य पर्यटनस्थलेषु विशिष्टतमं स्थलम् अस्ति इदं नगरम् । डिब्रुगढ-नगरे चायस्य अत्यधिकम् उत्पादनं क्रियते । राज्यस्य ५० प्रतिशतं चायस्य उत्पादनं डिब्रूगढ-नगरे, टिंसुकिया-नगरे, शिबसागर-नगरे च भवति । डिब्रुगढ-नगरं भारतस्य “चायस्य नगरं” कथ्यते । डिब्रुगढ-नगरे चायस्य बहूनि उद्यानानि सन्ति । तानि उद्यानानि ब्रिटिश-कालिनानि सन्ति । डिब्रुगढ-नगरस्य भ्रमणे चायस्य उद्यानानि एव विशिष्टानि सन्ति । भारतस्य विशालनदीषु ब्रह्मपुत्रा-नदी अन्यतमा वर्तते । यदा इयं नदी शान्ततया प्रवहति, तदा नगरे अपि शान्तिः भवति । किन्तु यदा नदी अशान्ता भवति, तदा डिब्रुगढ-नगरस्य केचन अंशाः नष्टाः भवन्ति । अतः एव डिब्रुगढ-नगरस्य प्रगतिः अवरुद्धा अस्ति । सामान्यतः जलप्लावनेन डिब्रुगढ-नगरस्य स्थितिः गभीरा भवति ।

डिब्रुगढ-नगरे अहोम-राज्ञैः सांस्कृतिकसंस्थाः, सामाजिकसंस्थाः, धार्मिकसंस्था च निर्मापिताः । ताः संस्थाः सतरा इति कथ्यन्ते । ताः सतरा-संस्थाः डिब्रुगढ-नगरस्य प्रमुखाणी वीक्षणीयस्थलानि सन्ति । एताः संस्थाः डिब्रुगढ-नगरस्य प्रमुखाणि आकर्षणकेन्द्राणि अपि सन्ति । जनाः डिब्रुगध-नगस्य भ्रमणे ताः सतरा-संस्थाः अवश्यमेव पश्यन्ति । डिब्रुगढ-नगरस्य वातावरणं सामान्यतः अनुकूलं भवति । अतः एव जनाः कस्मिँश्चिदपि समये डिब्रुगढ-नगरस्य भ्रमणार्थं गन्तुं शक्नुवन्ति । रेलमार्गेण, भूमार्गेण, वायुमार्गेण च डिब्रुगध-नगरं गन्तु शक्यते । यतः डिब्रुगध-नगरे एकं रेलस्थानकं, एकं विमानस्थानकं चास्ति ।

जोरहाट[सम्पादयतु]

जोरहाट असम-राज्यस्य प्रमुखेषु नगरेषु अन्यतमम् अस्ति । इदं नगरम् असम-राज्यस्य उत्तरदिशि स्थितम् अस्ति । अतः नागालैण्ड-राज्यस्य, असम-राज्यस्य च प्रवेशद्वारं कथ्यते । जोरहाट इत्यत्र शब्दद्वयं विद्यते । “जोर, हाट” च इति । जोर अर्थात् द्वौ, हाट् अर्थात् आपणः । द्वौ आपणौ इति अर्थः प्राप्यते । अष्टादशशताब्द्यां तत्र द्वौ साप्ताहिकौ आपणौ भवतः स्म । प्रथमः चौकी हाट, द्वितीयः मचरारहाट च इति । एतयोः आपणयोः मध्यतः भगदोई-नदी प्रवहति । जोराहाट-नगरं पुरा अहोम-राज्ञां राजधानी आसीत् । अतः नगरे ऐतिहासिकावशेषाः अपि प्राप्यन्ते । जोरहाट-नगरे बहूनि चायोद्यानानि सन्ति । तेभ्यः उद्यानेभ्यः इदं नगरं भारते प्रसिद्धम् अस्ति । जोरहाट-नगरे, समीपस्थेषु क्षेत्रेषु च आहत्य १३५ चायोद्यानानि सन्ति । चायसम्बद्धानि अपि नैकानि स्थलानि सन्ति । तानि – “सिन्नामोरा चायोद्यानं”, “टोकलाई चाय अनुसन्धानकेन्द्रं” च । “टोकलाई चाय अनुसन्धानकेन्द्रं” विश्वस्य प्राचीनतमं चायसंस्थानं वर्तते । अनेन संस्थानेन जोरहाट-नगरस्य सौन्दर्यं वर्धते । जोरहाट-नगरं सांस्कृतिकदृष्ट्या अपि समृद्धम् अस्ति । तत्र बहवः लेखकाः, इतिहासकाराः, सङ्गीतकाराः च अभवन् । “वीरेन्द्र कुमार भट्टाचार्यः” असमिया-भाषायाः प्रथमः लेखकः आसीत् । सः ज्ञानपीठपुरस्कारं प्राप्तवान् । “कृष्णा कान्ता हाण्डिक” इत्याख्यः शिक्षणक्षेत्रे प्रसिद्धः अस्ति । तयोः जन्म जोरहाट-नगरे एव अभवत् । जोरहाट-नगरे आवर्षम् आर्द्रता भवति एव । ग्रीष्मर्तौ अत्यन्तम् उष्णं वातावरणं भवति । वर्षर्तौ तु पर्याप्तमात्रायां वृष्टिः भवति । जोरहाट-नगरे विमानस्थानकं, रेलस्थानकम् अपि अस्ति । अतः वायुमार्गेण, रेलमार्गेण, भूमार्गेण च जोरहाट-नगरं प्राप्तुं शक्यते ।

हाफलाङ्ग[सम्पादयतु]

हाफलाङ्ग-नगरम् असम-राज्ये स्थितम् एकं पर्वतीयक्षेत्रं विद्यते । इदं स्थलं पूर्वदिशः “स्विट्जरलैण्ड्” इत्यपि कथ्यते । नगरमिदम् अत्यन्तं सुन्दरं दृश्यते । इदं बारक-उपत्यकायाः समीपे स्थितम् अस्ति । इदं नगरं कछर-मण्डलस्य मुख्यालयः अपि अस्ति । हाफलाङ्ग-नगरे जनानाम् आवागमनं निरन्तरं भवति । ग्रीष्मर्तौ समीपस्थनगराणां जनाः प्रायः तत्र गच्छन्ति । हाफलाङ्ग-नगरं समुद्रतलात् ५१२ किलोमीटर्मितम् उन्नतम् अस्ति । इदं स्थलं पर्वतानां मध्ये स्थितम् अस्ति । क्षेत्रमिदं शीतलम् अस्ति । तत्र जलप्रपाताः अपि सन्ति । हाफलाङ्ग-नगरं “व्हाइट् एण्ट् हिलॉक्” इति नाम्ना अपि ज्ञायते ।

हाफलाङ्ग-नगरस्य समीपे मैबोङ्ग-स्थलम् अस्ति । तत्स्थलं “दिमासा-कछरी”-साम्राज्यस्य राजधानी आसीत् । हाफलाङ्ग-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । तत्र सामान्यतया उष्णता अपि भवति । किन्तु वातावरणम् अनुकूलम् एव भवति । शीतर्तौ वातावरणम् अतिशीतलं भवति । एवं च वर्षर्तौ वृष्टिः अपि पर्याप्तमात्रायां भवति । हाफलाङ्ग-नगरं सिलचर-नगरात् १०६ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-नगरे विमानस्थानकम् अस्ति । अतः सिलचर-नगरपर्यन्तं वायुमार्गेण, रेलमार्गेण च गन्तुं शक्यते । ततः भूमार्गेण हाफलाङ्ग-नगरं प्राप्यते ।

डिगबोई[सम्पादयतु]

डिगबोई-नगरम् असम-राज्यस्य व्यावसायिककेन्द्रम् अस्ति । अस्मिन् नगरे तैलशोधनयन्त्रागाराः अपि अस्ति । ते यन्त्रगाराः प्राचीनाः सन्ति । साम्प्रतम् अपि ते यन्त्रागाराः कार्यरताः सन्ति । ई. स. १८९९ तः अस्मिन् नगरे यन्त्रागाराः सन्ति । अतः इदम् असम-राज्यस्य “तैलस्य नगरं” अपि कथ्यते । ई.स १९०१ तमे वर्षे तैलशोधनयन्त्रागाराः सम्यक्तया कार्यरताः आसन् । अतः आङ्ग्लाः अपि तत्रैव निवसन्ति स्म । आङ्लानां प्रभावेण इदानीमपि अस्मिन् नगरे आङ्ग्लानां स्मरणं भवति । सैखोवा-राष्ट्रियोद्यानं, रिज् पॉइण्ट्, युद्धसमाधिक्षेत्रं च प्रमुखानि वीक्षणीयस्थलानि सन्ति । डिगबोई-नगरस्य जलवायुः उपोष्णकटीबन्धीयः वर्तते । जनाः शीतर्तौ विहाराय तत्र गच्छन्ति । अस्मिन् नगरे विमानस्थानकं, रेलस्थानकं च नास्ति । किन्तु डिब्रूगढ-नगरस्य विमानस्थानकं, तिनसुकिया-नगरस्य रेलस्थानकं च समीपे एव अस्ति । एवं च ३८ क्रमाङ्कस्य राष्ट्रियराजमार्गः तत्र प्राप्यते । अतः तेन डिगबोई-नगरं देशस्य विभिन्नभागैः सह सम्बद्धम् अस्ति ।

काझिरङ्गाराष्ट्रियोद्यानम्[सम्पादयतु]

असमराज्यस्य मध्यभागे विराजमाना गुवहाटी तस्य राजधानी अस्ति । तस्य ईशान्यभागे ब्रह्मपुत्रनदःतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रियम् उद्यानमस्ति । ब्रह्मपुत्रनदतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रीयम् उद्यानमस्ति ब्रह्मपुत्रनदस्य प्रपाते ९०० चतुरस्रकि.मी प्रदेशे व्याप्तविफुलैः वृक्षै तरुलताभिः फलवृक्षैः प्राणिभिः पूर्णम् अस्ति । पूर्वमेतत् अज्ञातस्थलमासीत् । सा.श.१९०८ तमे वर्षे एतत् राष्ट्रियोद्यानवनमिति घोषितवन्तः । सा.श. १९५० तमे वर्षे वन्यप्राणिरक्षणकेन्द्रमिति परिवर्तितं राष्ट्रियोद्यानम् अभवत् । अत्र गन्तुं साहासिभिः एव साध्यमस्ति । अहोंसाम्राज्यस्य प्राचीना राजधानीं जोरहात् प्रदेशम् आगत्यानन्तरं वनप्रदेशे गन्तव्यम् । निबिडे वने एषा प्रपातभूमिः अस्ति । गजारोहणं कृत्वा एलिफेण्टा शाद्वलमध्ये गन्तव्यं भवति । मार्गे अरण्याधिकारिणः मार्गदर्शनं कुर्वन्ति । एकत्र एकश्रृङ्गी खड्गमृगाः १८५५ सङ्ख्यधिकाः निवसन्ति । १२०० सङ्ख्यधिकाः गजाः व्याघ्राः १४०० सङ्ख्यधिकाः वनमहिषाः सन्ति । विविधाः अजगराः, मानिटर् लिजर्डप्राणिनः पक्षिसङ्कुलानि अत्र सन्ति । प्राणिसङ्कुलस्य ७५ प्रतिशतं प्राणिनः अत्र निवसन्ति इति पक्षितज्ञानाम् अभिप्रायः ।

शिबसागरम्[सम्पादयतु]

एतत् असमराज्यस्य उत्तरभागे स्थितं मण्डलम् । पूर्वम् अत्र ६०० वर्षपर्यन्तं अदोसाम्राज्यस्य राजधानी आसीत् । शिवाय अर्पितमिति कारणेन अस्य शिवसागरम् इति नाम आगतम् । अत्र २०० वर्षपूर्वतः विख्यातं शिबसागरं सरः ५२ हेक्तर् परिमितं विस्तृतम् अस्ति । अत्र जलस्तरः ग्रामस्य जलस्तरतः उपरि अस्ति । अत्र नगरे शिवदोल देवालयः (सा.श.१७३४काले), विष्णुदोल् देवीदोल् देवालयौ च सन्ति । शिवहोल् भारतदेशे एव अत्युन्नत (१०४ मीटर्) अस्ति । अस्य परिधिः १९५ पादमित अस्ति । अस्य विस्तारः हेक्तर् मितमस्ति । मार्गः – जोहराततः ५५ कि.मी.

मजूलिद्वीपः[सम्पादयतु]

मजूद्वीपः असमराज्ये ब्रह्मपुत्रनदेन निर्मितः विश्वस्य अतिबृहद्द्वीपः । अहो वंशीयानां प्रशासनकाले एषः प्रदेशः अतीव समृध्दः आसीत् । प्रपञ्चस्य जीववैविध्यम् अत्र दृष्टुं शक्यते । अत्र पक्षिणः प्राणिनः च विशिष्टाः कीटाः च सन्ति । विश्वसंस्थया अयं प्रदेशः विश्वपरम्परास्थानम् इति उद्घुष्टम् । अत्र बहवः वैष्णवमतानुयायिनः सन्ति । अत्र गन्तुं विमानधूमशकटवाहनसम्पर्कः अस्ति । समीपे दोहारत् इति नगरम् अस्ति ।