गाटफ्रीड् लैबनिट्ज्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Gotfried Laibanitz इत्यस्मात् पुनर्निर्दिष्टम्)
गोट्फ्रीड् विल्हेल्मः
जननम् १ जुलाई, १६४६
मरणम् १४, १७१६(१७१६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१४) (आयुः ७०)
कालः १७ शताब्दी दर्शनम्/ १८ शताब्दी दर्शनम्
क्षेत्रम् पाश्चात्य दर्शनम्
हस्ताक्षरम्

गोट्फ्रीड् विल्हेल्मः गणितज्ञः, दार्शनिकः, वैज्ञानिकः, कूटनीतिज्ञः च इति रूपेण सक्रियः जर्मन-बहुगणितज्ञःआसीत्। दर्शनस्य इतिहासे गणितस्य इतिहासे च सः प्रमुखः व्यक्तिः अस्ति। सः दर्शनशास्त्रम्, धर्मशास्त्रम्, नीतिशास्त्रम्, राजनीतिः, विधिशास्त्रम्, इतिहासः, भाषशास्त्रम् च इति विषयेषु कृतयः लिखितवान्। लाइब्निज् भौतिकशास्त्रे प्रौद्योगिक्यां च प्रमुखं योगदानं दत्तवान्, संभाव्यतासिद्धान्ते, जीवविज्ञाने, चिकित्साशास्त्रे, भूविज्ञाने, मनोविज्ञाने, भाषाविज्ञाने, सङ्गणकविज्ञाने च बहु पश्चात् उपरि आगतानां धारणानां पूर्वानुमानं कृतवान् तदतिरिक्तं जर्मनीदेशस्य वोल्फेन्बुटेल् पुस्तकालये कार्यं कुर्वन्। सः एकां सूचीकरणव्यवस्थां परिकल्पयित्वा पुस्तकालयविज्ञानस्य क्षेत्रे योगदानं दत्तवान् यत् यूरोपस्य अनेकेषां बृहत्तमानां पुस्तकालयानाम् मार्गदर्शकरूपेण कार्यं करिष्यति स्म विस्तृतविषयेषु लाइब्निज् इत्यस्य योगदानं विभिन्नेषु विद्वान् पत्रिकासु, दशसहस्रेषु पत्रेषु, अप्रकाशितपाण्डुलिपिषु च विकीर्णम् आसीत्। सः मुख्यतया लैटिनभाषायां, फ्रेंचभाषायां, जर्मनभाषायां च अनेकभाषासु लेखनं कृतवान्।[१]

उल्लेख:[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गाटफ्रीड्_लैबनिट्ज्&oldid=476791" इत्यस्माद् प्रतिप्राप्तम्