जैसलमेर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Jaisalmer इत्यस्मात् पुनर्निर्दिष्टम्)
जैसलमेर
नगरम्
Skyline of जैसलमेर
Nickname(s): 
स्वर्णनगरी (Golden City)
देशः  India
राज्यम् राजास्थानम्
मण्डलम् जैसलमेर
Government
 • M.L.A. Chhotu Singh Bhati
Area
 • Total ५.१ km
Elevation
२२५ m
Population
 (2001)
 • Total ५८,२८६
 • Density ११,०००/km
भाषाः
 • Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
345 00x
Telephone code 02992
Vehicle registration RJ 15
Website jaisalmer.nic.in

जैसलमेर ([१]हिन्दी: जैसलमेर, आङ्ग्ल: Jaisalmer) राजस्थानराज्ये स्थितस्य जैसलमेरमण्डलस्य केन्द्रम् अस्ति ।

जैसलमेर – 'Island in the sand' , 'poem in sand', 'fort city' इत्यादिभिः नामभिः ख्यातम् अस्ति ।[२]

राजस्थानराज्ये उत्तरभागे थारमरुभूमिः अस्ति । तत्रैव एतत् ऐतिहासिकं, सुन्दरं नगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मकभवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति नगरमिदम् । 'म्यूसियं' नगरं, प्राचीनभवनानां नगरं, 'महल'नगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र नैकाः दुर्गाः, देवालयाः, राजगृहाणि च दृश्यन्ते । क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल-जैसल-महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरं कलात्मकभवनैः सुन्दरशिल्पैः उत्तमैः देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च समग्रे विश्वे सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।

रजपूतरावल-जैसल-महाराजस्य भावचित्रम्
दुर्गात् जैसलमेरदृश्यम्
"https://sa.wikipedia.org/w/index.php?title=जैसलमेर&oldid=473007" इत्यस्माद् प्रतिप्राप्तम्