सदस्यः:2110263 ABHAY MK

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तुलुजनाः अथवा तुलुवा दक्षिणभारतस्य मूलनिवासी जातीयभाषिकसमूहः अस्ति । ते तुलुभाषायाः मूलभाषिणः सन्ति तथा च ते परम्परागतरूपेण निवसन्ति यः प्रदेशः तुलुनाडु इति नाम्ना प्रसिद्धः अस्ति । अस्मिन् प्रदेशे कर्णाटकस्य दक्षिणकन्नड, उडुपी मण्डलानि, केरल देशस्य कासरगोड मण्डलस्य भागः च अस्ति, यत्र मङ्गलौर, कर्नाटकं व्यापारकेन्द्रम् अस्ति । २०११ तमस्य वर्षस्य जनगणनाप्रतिवेदने भारते १,८४६,४२७ मूलनिवासिनः तुलुभाषिणः सन्ति इति ज्ञातम् ।

ऐतिहासिकदृष्ट्या तुलुनाडुः उत्तरे उत्तरकन्नडमण्डलस्य गङ्गावल्लीनद्याः दक्षिणे कासरगोडमण्डलस्य चन्द्रगिरिनद्याः च मध्ये आसीत् । सम्प्रति तुलुनाडु-राज्ये कर्नाटकराज्यस्य दक्षिणकन्नड-उडुपी-मण्डलं तथा केरल-राज्यस्य कासरगोडमण्डलम् अस्ति । अयं प्रदेशः आधिकारिकप्रशासनिकसंस्था नास्ति। चतुर्थं बृहत्तमं(क्षेत्रस्य जनसंख्यायाश्च दृष्ट्या) कर्णाटकस्य प्रमुखं नगरं च मंगलौरम् तुलुनाडु-नगरस्य बृहत्तमं नगरम् अस्ति । अस्य प्रदेशस्य अन्ये प्रमुखाणि नगराणि उडुपी, कासरगोड् च सन्ति।

तुलुभाषा दक्षिणभारतस्य पञ्चसु द्रविड़भाषासु अन्यतमा अस्ति (पञ्चा- भाषा, अन्याः तमिल, तेलुगु, कन्नडः, मलयालम् च) । अद्यत्वे भाषिताः चत्वारः प्रमुखाः भाषाः स्वस्वराज्येषु (तमिलनाडु, आन्ध्रप्रदेशः, कर्णाटकं, केरलं च) प्रधानतया भाष्यन्ते, यदा तु तुलुभाषा लघु आलापे मुख्यतया तटीयकर्नाटकेषु उत्तरकरलायां च (कसरगोडमण्डले) भाष्यते । प्रायः २५ लक्षं जनाः तुलुभाषां वदन्ति, स्वमातृभाषा इति वदन्ति च । तुलुनाडुः एकः प्रदेशः अस्ति यत्र बहवः भाषाः भाष्यन्ते । कन्नडभाषा राजभाषा अस्ति चेदपि तुलुनाडुनगरे भिन्नाः जातीयसमुदायाः भिन्नाः भाषाः वदन्ति । आद्यद्रवीडभाषायाः व्युत्पन्नः तुलुः विभिन्नजातीयानां हिन्दुभिः तुलुनाडु-नगरस्य जैनैः च भाष्यमाणा प्रमुखा भाषा अस्ति । कोङ्कणस्थाः कैथोलिकाः च कोङ्कणीयाः द्वौ रूपौ वदन्ति । मुसलमानाः स्वकीया भाषां वदन्ति या तुलुभाषायाः अपि च मलयालभाषायाः व्युत्पन्नम् अस्ति ।

भाषाविदैः मान्यताप्राप्ताः प्रायः २४ द्रविडभाषाः सन्ति । एतेषु दक्षिणे पञ्च भाषाः प्रमुखभाषासु विकसिताः । तुलु भाषा एव विकसिता भाषा अस्ति या सा यथायोग्यं मान्यतां न प्राप्तवती। परन्तु विलुप्तप्रायलिपियुक्ता तुलुभाषा भाषाविदां बहु उत्साहं जनयति, यतः इदानीं सा प्राचीनतमासु द्रविड़भाषासु अन्यतमा इति मन्यते ।

एतावता आविष्कृतानि सर्वाणि शास्त्रीयसाहित्यानि भाषायाः चतुर्णां बोलीषु ब्राह्मणभाषायाः एकस्यामेव लिखितानि सन्ति । तुलुनाडुदक्षिणभागे ब्राह्मणैः प्रोक्ता उपभाषा एतेषु पाण्डुलिपिषु प्रयुक्ता अस्ति । पुरोहिताः तुलुवब्राह्मणानां शिवल्लीब्राह्मणसंप्रदायस्य आसन् । एतैः ब्राह्मणैः तुलुलिपिः प्रयुक्ता आसीत् मन्त्रलेखनम् । ब्राह्मणभाषायाः अपि अनेके संस्कृतशब्दाः स्वभाषायां कोशे च आयातिताः सन्ति । अब्राह्मणवर्गेण प्रचलिता सामान्यभाषा तुलुलेखनेषु न प्रयुक्ता आसीत् । परन्तु बहुषु लोकगीतेषु, सुभाषितेषु, प्रहेलिकासु च सामान्यभाषायाः प्रयोगः भवति । पाड्डना नामक लोकगीतानि तुलुनाडु-नगरस्य समृद्धसंस्कृतेः प्रतिबिम्बनिधिनिधिः सन्ति ।

तुलुनाडुः दीर्घतमः राजवंशः आलुपाः (अलुवाः) आसन् । मङ्गलुरु-उद्यावर-बराकुरु-योः मध्ये परिवर्तनं कृत्वा पुनः मङ्गलुरु-नगरं स्वराजनैतिककेन्द्रत्वेन परिवर्त्य अलुपानां सहस्राधिकवर्षेभ्यः निरन्तरवंशस्य भेदः अस्ति । कर्णाटकस्य प्रशस्तवंशानां सामन्ताः आसन् । कदम्बवंशः बाणवासीः पूर्वतमः आसीत्, यस्य अधः आलुपाः प्रफुल्लिताः अभवन् । पश्चात् मान्याखेत के राष्ट्रकूट, बादमी के चालुक्य, कल्याणी के चालुक्य, दुरासामुद्र के होयसल एवं विजयनगर के रायस अधिपति थे। आलुपाः तु स्वतन्त्राः आसन्, तेषां अधीनता च उत्तमतया नाममात्रम् आसीत् । ते यावत् विजयनगरराजाः १४ शताब्द्याः १७ शताब्द्याः यावत् तुलुनाडु-देशे सर्वथा आधिपत्यं न प्राप्तवन्तः तावत् शासनं कृतवन्तः । विजयनगरकाले अयं प्रदेशः अत्यन्तं समृद्धः अभवत् यत्र बाराकुरु-मङ्गलौरयोः महत्त्वं प्राप्तम् । विजयनगरसाम्राज्यस्य पतनस्य अनन्तरं केलाडी-नगरस्य (इक्करी) नायकाः, ये तुलुनाडु-नगरस्य बहुभागं नियन्त्रयन्ति स्म, तेषां क्षयः अभवत् तथा च आन्तरिक-सङ्घर्षैः अन्ततः १८ शताब्द्याः अन्ते मैसूरु-नगरस्य सुल्तानैः हैदर-इत्यनेन तस्य नियन्त्रणं जातम् अली एवं टिप्पू सुल्तान। टिप्पू इत्यस्य आङ्ग्लैः सह युद्धेषु मंगलौरस्य प्रमुखा भूमिका आसीत् । टिप्पू इत्यस्य फ्रांसीसीसङ्घस्य कारणेन मङ्गलौरनगरे अपि किञ्चित् फ्रांसीसी उपस्थितिः अभवत् । १७९९ तमे वर्षे टिप्पू-नगरस्य पराजयानन्तरं १८०१ तमे वर्षे आङ्ग्लानां पूर्णनियन्त्रणं प्राप्तम् । मद्रासस्य मुख्यालयं कृत्वा आङ्ग्लाः अस्य प्रदेशस्य शासनं कुर्वन्ति स्म । १९४७ तमे वर्षे यदा भारतीयस्वतन्त्रता प्राप्ता तदा तुलुनाडुः मद्रासराज्यस्य भागः अभवत् । १९५० तमे वर्षे यदा राज्यानि भाषावैज्ञानिकराज्येषु विभक्ताः अभवन् तदा तुलुनाडुः कर्णाटकस्य भागः अभवत् ।

केरलोलपतिमते तुलुवा इति नाम केरलस्य एकस्य चेरमण पेरुमालराजस्य नामतः अभवत्, यः केरलतः पृथक्त्वात् पूर्वमेव स्वस्य राज्यस्य उत्तरभागे स्वनिवासस्थानं स्थापयति स्म, यः तुलुभान् पेरुमाल इति उच्यते स्म । पौराणिक कथाओं के अनुसार इस मण्डल को समुद्र से परशुराम द्वारा पुनः प्राप्त किया गया। १७ शताब्द्याः मलयालमग्रन्थस्य केरलोलपाठी इत्यस्य अनुसारं केरलस्य, तुलुनाडुस्य च भूमिः अरबसागरात् विष्णोः षष्ठावतारेन परशुरमाणः, परशुरमाणः योद्धा ऋषिः पुनः प्राप्तवान् । परशुरामः परशुं समुद्रं पारं क्षिप्तवान्, जलं यावद्गतं निवृत्तम्। आख्यायिकानुसारम् अयं नूतनः भूभागः गोकर्णात् कान्यकुमारीपर्यन्तं विस्तारितः आसीत् । समुद्रात् उत्पद्यमाना भूमिः लवणेन परिपूर्णा, निवासार्थं अनुपयुक्ता च आसीत्; अतः परशुरामः सर्पराजं वासुकीं आह्वयति स्म, यः पवित्रविषं थूकयित्वा मृत्तिकां उर्वरहरिद्राभूमिं परिणमयति स्म । आदरात् वासुकिश्च सर्वे सर्पाः भूमिपालकत्वेन नियुक्ताः । तुलुनाडु इति नाम्ना प्रसिद्धा भूमिः युगयुगपूर्वं समुद्रस्य अधः आसीत् । एतस्य समर्थनार्थं जीवाश्मसाक्ष्याणि सन्ति । एतेन तटीयकर्णाटकस्य परशुरामस्य सृष्टिः इति आख्यायिका अपि भवितुं शक्नोति स्म । परशुरामस्य विवादः प्रोक्तः समुद्राधिपतेन वरुणेन सह । सः क्रुद्धः परशुं क्षिप्त्वा समुद्रात् तटप्रदेशं दावान् कृतवान्, यस्य भागः तुलुनाडुः अस्ति। अतः “परशुरामसृष्टिः” इति प्रदेशः निर्दिष्टः । मानवस्य प्रारम्भिकनिवासस्य प्रमाणं प्रायः १०,००० वर्षपूर्वस्य अस्ति । ८ शताब्द्यां शङ्कराचार्यस्य शिक्षितवर्गस्य धर्मशास्त्रे दर्शने च गहनः प्रभावः आसीत् । सः सुब्रह्मण्यम्, कोल्लूरु च गतवान् आसीत्, यत्र सः अनेकेषां धर्मशास्त्रज्ञान् विमर्शात्मकेषु वादविवादेषु जित्वा आसीत्|

भारतस्य स्वातन्त्र्यात् राज्यानां पुनर्गठनस्य अनन्तरं च, तुलुवाजनाः तुलुभाषायाः विशिष्टसंस्कृतेः च आधारेण तुलुभाषायाः राष्ट्रभाषायाः स्थितिं, स्वस्य कृते तुलुनाडु (तुलुवादेशस्य भूमिः) इति पृथक् राज्यस्य च आग्रहं कुर्वन्तः आसन् | यद्यपि किञ्चित्कालं यावत् वशीकृता अस्ति तथापि एषा माङ्गल्यं अन्तिमेषु वर्षेषु प्रबलतरं जातम् | तुलुराज्यहोरातासमिति इत्यादिभिः अनेकैः संस्थाभिः तुलुवानां कार्याणि गृहीतम्, तथा तुलुनाडु-नगरस्य (यथा मङ्गलौर-उडुपी) नगरेषु (यथा मङ्गलौर-उडुपी-नगरेषु) बहुधा सभाः, प्रदर्शनानि च भवन्ति, येन तेषां माङ्गल्याः स्वरः भवति |

[१]


________________________________________________________________________________________________________________


उद्यमिता विकास[सम्पादयतु]

उद्यमशीलताविकासः उद्यमिनः ज्ञानं कौशलं च वर्धयितुं अनेककक्षाप्रशिक्षणकार्यक्रमैः, प्रशिक्षणेन च साधनम् अस्ति | विकासप्रक्रियायाः मुख्यविषयः उद्यमिनः सुदृढीकरणं वर्धनं च भवति | इयं उद्यमीविकासप्रक्रिया नूतनानां फर्माणां वा उद्यमानाम् लक्ष्यसाधने, व्यापारे, राष्ट्रस्य अर्थव्यवस्थायां च सुधारं कर्तुं साहाय्यं करोति | अस्याः प्रक्रियायाः अन्यः अत्यावश्यकः कारकः अस्ति यत् व्यावसायिक-उद्यमस्य प्रबन्धनस्य, विकासस्य, निर्माणस्य च क्षमतायाः उन्नयनं तत्सम्बद्धं जोखिमं मनसि कृत्वा | सरलशब्देषु उद्यमशीलताविकासप्रक्रिया प्रशिक्षणस्य प्रशिक्षणवर्गस्य च साहाय्येन उद्यमिनः स्वकौशलं उन्नतयितुं समर्थयितुं भवति | सर्वेषां व्यापारिकक्रियाणां कृते उत्तमं निर्णयं कर्तुं, विवेकपूर्णं निर्णयं कर्तुं च प्रोत्साहयति |

उद्यमिता विकास की प्रक्रिया[सम्पादयतु]

परिनयन - कोऽपि नूतनः प्रक्रिया ताजाभिः विचारैः उद्देश्यैः च आरभ्यते, यत्र उद्यमी व्यावसायिकसंभावनानां ज्ञापनं विश्लेषणं च करोति | अवसरानां विश्लेषणं एकं जोखिमपूर्णं कार्यं भवति, तथा च एकः उद्यमी आदर्शव्यापारावसरं प्राप्तुं अन्येभ्यः व्यक्तिभ्यः निवेशान् पश्यति, यत्र चैनलसाझेदाराः, कर्मचारीः, तकनीकीजनाः, उपभोक्तारः इत्यादयः सन्ति| मूल्याङ्कन - अवसरस्य मूल्याङ्कनं स्वयमेव अनेकप्रश्नान् पृच्छन् कर्तुं शक्यते | यथा, विचारे अवसरं स्वीकृत्य निवेशं कर्तुं योग्यं वा, उपभोक्तारं आकर्षयति वा, प्रतिस्पर्धात्मकाः लाभाः के सन्ति, तया सह सम्बद्धं जोखिमं च इति प्रश्नाः पृष्टाः | एकः युक्तियुक्तः विवेकशीलः उद्यमी अपि स्वकौशलस्य विश्लेषणं करिष्यति, तस्य उद्यमशीलतायाः उद्देश्यैः सह सङ्गच्छते वा न वा इति | योजनायाः विकासः - अवसरस्य पहिचानस्य अनन्तरं उद्यमिनः सम्पूर्णव्यापारयोजनां निर्मातुम् अर्हन्ति | नूतनव्यापारस्य कृते इदं सर्वाधिकं महत्त्वपूर्णं सोपानं यतः एतत् एकं मानकं मूल्याङ्कनमापदण्डं च निर्धारयति तथा च पश्यति यत् कश्चन कम्पनी निर्धारितलक्ष्याणां दिशि कार्यं कुर्वती अस्ति वा इति। संसाधनाः - उद्यमशीलताविकासप्रक्रियायाः अग्रिमः सोपानः संसाधननिर्धारणम् अस्ति | अत्र उद्यमी वित्तस्य स्रोतः, मानवसंसाधनस्य प्रबन्धनं कुतः कर्तुं शक्यते इति च परिचिनोति| अस्मिन् पदे उद्यमी स्वस्य नूतनव्यापारस्य निवेशकान् अन्वेष्टुं अपि प्रयतते | कम्पनीयाः प्रबन्धनम् - नियुक्तिप्रक्रियायाः धनसङ्ग्रहस्य च अनन्तरं इदानीं इष्टलक्ष्याणि साधयितुं कार्याणि आरभ्यत इति समयः| सर्वे उद्यमिनः यदा कदापि परिचालनसमस्यानां समाधानार्थं नियुक्ताः भविष्यन्ति इति प्रबन्धनसंरचनायाः निर्णयं करिष्यन्ति| फलानां कटनी - अस्मिन् क्रमे अन्तिमः सोपानः फलानां कटनी अस्ति, यत्र उद्यमी व्यापारस्य भविष्यस्य वृद्धिं विकासं च निर्धारयति | अत्र वास्तविकसमयविकासस्य तुलना प्रक्षेपितवृद्ध्या सह क्रियते, ततः तदनुसारं व्यावसायिकसुरक्षा अथवा विस्तारः आरभ्यते |

उद्यमिता विकास के लाभ[सम्पादयतु]

नवीनतां सृजनशीलतां च चालयति - वैश्विकविपण्यक्षेत्रे कस्यापि अर्थव्यवस्थायाः समृद्ध्यर्थं प्रतिस्पर्धां च कर्तुं नवीनता, सृजनशीलता च अत्यावश्यकी अस्ति | अमेरिकी लघुव्यापारप्रशासनस्य सुझावः अस्ति यत् लघुव्यापाराः प्रतिवर्षं ६०% अधिकं शुद्धनवीनकार्यं जनयन्ति | जनान् व्यवसायान् आरभ्य साधनानि संसाधनानि च दत्त्वा आर्थिकनवीनता, सृजनशीलता च भवति | एतेन नूतनाः उत्पादाः सेवाः वा उत्पद्यन्ते ये उपभोक्तृणां जीवनं सुधारयितुम्, व्यवसायान् अधिकं कार्यक्षमान् कर्तुं च शक्नुवन्ति | आर्थिकवृद्धिं वर्धयति - आर्थिकवृद्ध्यर्थं उद्यमशीलता महत्त्वपूर्णा अस्ति। एतेन नूतनानां उत्पादानाम् सेवानां च विकासः भवति, निवेशः उत्तेजितः भवति, उत्पादकता वर्धते, प्रतिस्पर्धा च चाल्यते | कार्याणि सृजति वेतनसुधारं च करोति - बहुषु सन्दर्भेषु उद्यमशीलतासंस्कृतिः बेरोजगारजनानाम् कार्यस्य स्रोतः भवति, ये स्वविचारानाम् उत्पादनेन अधिकं धनं जनयितुं शक्नुवन्ति | तथैव नवीन उद्यमानाम् कृते अद्वितीयकौशलयुक्तानि नूतनानि कार्याणि आवश्यकानि भवन्ति। एतानि प्रवेशस्तरीयाः कार्याणि सन्ति यत्र नूतनानां कर्मचारिणां प्रशिक्षणं अनुभवं च प्राप्तुं आवश्यकम् | अपरपक्षे, अनेके व्यावसायिक उद्यमाः अभिनव-उत्पादानाम् सेवानां च आपूर्तिं कर्तुं उद्दिश्यन्ते येन बृहत् उद्योगानां कार्यं सुलभं भवति, येन तेषां जनानां कृते अधिकानि कार्याणि सृज्यन्ते ये स्वश्रमं वा विशेषज्ञानं वा प्रदातुम् इच्छन्ति | अन्ते वेतनस्य दृष्ट्या उद्यमशीलतायाः महत्त्वं एतेषां नूतनानां नवीनव्यापाराणां निर्माणं कुर्वतां जनानां आयवर्धनं भवति | जीवनस्य गुणवत्तां वर्धयति - उद्यमशीलता विकासस्य स्रोतः अस्ति, भवेत् तत् आर्थिकं, प्रौद्योगिकी, सामाजिकं वा। स्टार्ट-अप-संस्थानां एकः महत्त्वपूर्णः लाभः अस्ति यत् तेषां उद्देश्यं जनानां जीवनं सुधारयितुम् अस्ति यतः ते नवीन-उत्पादानाम् अथवा सेवानां माध्यमेन नूतनानां सम्भावनानां प्रस्तावनाम् अयच्छन्ति | यथा, एप्पल्, फेसबुक्, यूट्यूब, गूगल, माइक्रोसॉफ्ट इत्यादीनां बृहत्प्रौद्योगिकीकम्पनीनां जन्म डिजिटलस्टार्टअपरूपेण अभवत्, अद्यत्वे च दैनन्दिनजीवनस्य अनेककार्यं सरलीकर्तुं साहाय्यं कुर्वन्ति | अपरं तु सामाजिक उद्यमाः समुदायस्य जीवनस्य गुणवत्तां, उत्तमं स्थिरतां च वर्धयन्ति |

भारते स्टार्टअप्स[सम्पादयतु]

विगतदशके भारतं विश्वस्य द्रुततरं वर्धमानं स्टार्टअप इकोसिस्टम् इति रूपेण उद्भूतम् अस्ति । सर्वकारस्य समर्थनेन, उद्यमपुञ्जवित्तपोषणस्य उदयेन, भारतीययुवानां मध्ये वर्धमानेन उद्यमशीलतायाः भावनायाः च कारणेन भारते स्टार्टअप-दृश्यं समृद्धम् अस्ति ।अधुना वयं भारते विगतदशके स्टार्टअप-संस्थानां स्थितिं परीक्षिष्यामः, अस्य गतिशीलस्य द्रुतगत्या विकसितस्य च उद्योगस्य भविष्यं किं भविष्यति इति च। भारतस्य स्टार्टअप-दृश्यं २०१० तमे वर्षे एव उड्डीयमानम्, यत्र फ्लिप्कार्ट्, स्नैपडील् इत्यादीनां कम्पनीनां प्रारम्भः अभवत्, ये देशस्य प्रथमेषु ई-वाणिज्य-कम्पनीषु अन्यतमाः आसन् | एताः कम्पनयः वर्धमानं उपभोक्तृविपण्यं प्राप्तुं समर्थाः अभवन्, यतः अधिकाधिकाः भारतीयाः अन्तर्जालद्वारा शॉपिङ्गं कर्तुं आरब्धवन्तः । स्मार्टफोन-अनुमोदनस्य उदयात् अपि तेषां लाभः अभवत्, येन उपभोक्तृभ्यः ऑनलाइन-शॉपिङ्ग्-मञ्चेषु प्रवेशः सुलभः अभवत् ।

वर्षेषु भारते स्टार्टअप-पारिस्थितिकीतन्त्रे ई-वाणिज्यात् परं विविधता अभवत्, यतः फिन्टेक्, हेल्थटेक्, एड्टेक्, एग्रीटेक् इत्यादिषु क्षेत्रेषु स्टार्टअप-संस्थानां उद्भवः अभवत् पे ति एम , फोन पे , रशोर् पे इत्यादीनां फिन्टेक् स्टार्टअप-संस्थानां कृते भारतीयानां भुक्ति-विधौ, स्ववित्त-प्रबन्धने च क्रान्तिः अभवत् । प्राक्टो, फोर्तेअ , क्युर फ़िट् इत्यादीनां स्वास्थ्यप्रौद्योगिकी-स्टार्टअप-संस्थानां कृते स्वास्थ्यसेवा-उद्योगं अधिकं सुलभं किफायती च कृत्वा परिवर्तनं कृतम् अस्ति । बैजुस् , अनकाडमि इत्यादीनां एड्टेक-स्टार्टअप-संस्थानां कृते देशे सर्वत्र छात्राणां आवश्यकतां पूरयितुं ऑनलाइन-शिक्षण-समाधानं प्रदातुं शिक्षाक्षेत्रे बाधितं कृतम् अस्ति | निन्जाकार्ट्, एग्रोस्टार, क्रॉप्इन् इत्यादीनि एग्रीटेक् स्टार्टअप्स कृषकाणां उत्पादनं सुधारयितुम्, क्रेतृभिः सह अधिककुशलतया सम्बद्धतां प्राप्तुं च प्रौद्योगिक्याः उपयोगं कुर्वन्ति। भारते स्टार्टअप इकोसिस्टम् इत्यस्य एकः प्रमुखः चालकः उद्यमशीलतायाः कृते सर्वकारस्य समर्थनम् अभवत् । स्टार्टअप-संस्थानां प्रचारार्थं तेषां विकासाय अनुकूलं वातावरणं निर्मातुं च विगतदशके सर्वकारेण अनेकाः उपक्रमाः आरब्धाः । एतेषु उपक्रमेषु सर्वाधिकं उल्लेखनीयं स्टार्टअप इण्डिया कार्यक्रमः अस्ति, यः २०१६ तमे वर्षे आरब्धः । कार्यक्रमस्य उद्देश्यं स्टार्टअप-संस्थानां सफलतायै आवश्यकं धनं, मार्गदर्शनं, अन्येषां संसाधनानाम् अभिगमनं प्रदातुं वर्तते । एतेन स्टार्टअप-संस्थानां कृते अधिकं समर्थकं नियामक-वातावरणं अपि निर्मितम्, स्टार्टअप-इण्डिया-हब्-आदिभिः उपक्रमैः सह, यत् स्टार्टअप-संस्थानां सर्वेषां नियामक-आवश्यकतानां कृते एकं सम्पर्क-बिन्दुं प्रदाति| भारते स्टार्टअप-वृद्धेः अन्यत् महत्त्वपूर्णं कारकं उद्यमपुञ्जवित्तपोषणस्य उपलब्धता अभवत् । विगतदशके भारते उद्यमपुञ्जक्रियाकलापस्य उदयः अभवत्, निवेशकाः देशे सर्वत्र स्टार्टअप-संस्थासु अरब-अरब-रूप्यकाणि पातयन्ति | एतेन ई-वाणिज्यम्, फिन्टेक्, एड्टेक् इत्यादिषु क्षेत्रेषु स्टार्टअप-संस्थानां वृद्धिं प्रेरयितुं साहाय्यं कृतम् । अन्तिमेषु वर्षेषु भारते एकशृङ्गानाम् संख्यायां अपि वृद्धिः अभवत्, ओला, स्विग्गी, ज़ोमेटो इत्यादीनां स्टार्टअप-संस्थानां कृते अरब-डॉलर-मूल्यांकनं प्राप्तम् |

निगमन [सम्पादयतु]

परन्तु भारते स्टार्टअप इकोसिस्टम् आव्हानैः विना नास्ति । भारते स्टार्टअप-संस्थानां समक्षं एकं बृहत्तमं आव्हानं प्रतिभायाः अभावः अस्ति । भारते कुशलकार्यकर्तृणां विशालः पूलः अस्ति, परन्तु कृत्रिमबुद्धिः, आँकडाविज्ञानं, साइबरसुरक्षा च इत्यादिषु कतिपयेषु क्षेत्रेषु प्रतिभायाः अभावः अस्ति | स्टार्टअप-संस्थाः प्रायः शीर्षप्रतिभां आकर्षयितुं, धारयितुं च संघर्षं कुर्वन्ति, येन तेषां विकासे बाधा भवितुम् अर्हति । भारते स्टार्टअप-संस्थानां समक्षं अन्यत् आव्हानं नियामकवातावरणं वर्तते । यद्यपि स्टार्टअप-संस्थानां कृते अधिकं समर्थकं नियामकवातावरणं निर्मातुं सर्वकारेण पदानि गृहीताः तथापि अद्यापि बहवः नियामकबाधाः सन्ति येषां मार्गदर्शनं स्टार्टअप-संस्थानां कृते आवश्यकम् अस्ति | स्वास्थ्यसेवा, फिन्टेक् इत्यादिषु अत्यन्तं विनियमितक्षेत्रेषु कार्यं कुर्वतां स्टार्टअप-संस्थानां कृते एतत् विशेषतया चुनौतीपूर्णं भवितुम् अर्हति ।

भविष्यं दृष्ट्वा भारते स्टार्टअप इकोसिस्टम् इत्यस्य विकासः वर्धमानः च भवितुं शक्यते। स्टार्टअप-संस्थानां कृते सर्वकारस्य समर्थनं निरन्तरं भवितुं शक्यते, आत्मनिर्भरभारत-कार्यक्रमः इत्यादीनि उपक्रमाः, यस्य उद्देश्यं आत्मनिर्भरतां उद्यमशीलतां च प्रवर्तयितुं वर्तते | उद्यमपुञ्जवित्तपोषणस्य उपलब्धता अपि निरन्तरं भवितुं शक्नोति, निवेशकाः भारतीयस्टार्टअपपारिस्थितिकीतन्त्रे निरन्तरं वृषभं कुर्वन्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2110263_ABHAY_MK&oldid=477293" इत्यस्माद् प्रतिप्राप्तम्