सदस्यः:Anshuman nayak 78

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञानस्य विकासानुक्रमः


       मनोविज्ञानम् इत्यस्य आङ्ग्लोभाषायां “Psychology” इति उच्यते । पदमेतत् Psyche  तथा Logos ग्रीक् पदाभ्यां निष्पन्नं भवति । तत्र Psyche इत्यस्य आत्मा,  इत्यस्य विज्ञानम् इति च अर्थ वर्तते । अतः Psychology इत्यस्य आत्मनः विज्ञानम्  इति अर्थ निष्पन्नः ।

पुराकाले मनोविज्ञानम् दर्शनशास्त्रेव सन्निहितम् आसीत् । परन्तु आधुनिक काले मनोविज्ञानस्य स्वतन्त्र परिचयजाता । मनोवैज्ञानिकाः स्वस्य प्रयासेन दर्शनशास्त्रात् मनोविज्ञानं पृथक् कृतम् । तदनन्तरं मनोविज्ञानस्य विकासः क्रमः निम्नप्रकारेण अभवत् । 1.आत्मनः विज्ञानम् – मनोविज्ञानम्-16 शताब्दी 2.मनसः विज्ञानम् मनोविज्ञानम्-17 शताब्दी 3.चेतनायाः विज्ञानम् मतोविज्ञानम्-19 शताब्दी 4.व्यवहारस्य विज्ञानम् मनोविज्ञानन्-20

                  शताब्दीतः यावत् पर्यन्तम्

1.आत्मनः विज्ञानम्-- Psychology इति पदस्य शाब्दीकार्य अवलम्ब्य मनोविज्ञानम् प्रारम्भव-स्यायाम आत्मनः विज्ञानम् । मनोविज्ञनम् इति परिभाषा महान् मनोविज्ञानिकाः सुकरात,अरस्तु,प्लेटो अकल्पयत। परन्तु आत्मनः स्वभावविषये दार्शनिकानां मतभेदः आसन्। आत्मा मृतः पदार्थः नास्ति अतः आत्मा इन्दीयगोचरः नास्ति। अतः मनसः अपि वौज्ञोनिक अध्ययनं न सम्भवति । मनोविज्ञानम् मानसिक क्रियाणाम् अध्ययनं करोति। अतः इयं परिभाषा तिरस्कृता। 2.मनसः विज्ञानम्-

     केचन विव्दांसः मनसः विज्ञानम्  मनोविज्ञानम्। इयं परिभाषा अङ्गिकुर्वन्ति। परन्तु कुत्र वर्तते,कथं कार्यं करोति इति विषये परस्परं विवदति स्म । आत्मावत् मनः अपि दृष्टिगोचरः नास्ति ।  अतः मनसः अपि वैज्ञानिक अध्ययनम् न सम्भवति ।  मनोविज्ञानं मानसिक क्रियाणां अध्ययनम् करोति न तु मनसः  ।  अतः इयं परिभाषा तिरष्कृता ।
                                             

3.चैतन्यसेय विज्ञानम्- विलियम् जेम्सन इत्यादयः मनोविज्ञानम् चैतन्यस्य दर्शनां वर्णनं व्याख्यानं च करोति इति। मनसः चेतनावस्था,अचेतनावस्था इति अवस्थां द्वयं वर्तते। चेतनवस्थायां वर्णनं व्याख्यानं च मनोविज्ञानेन कर्तुं शक्यते इति तेषामशयः ।

     परन्तु कालान्तरे सिग्मण्ड फ्रायेड महोदयः मनोविश्लेषणसिद्धान्तं प्रतिपादय-मास । तत्र सः मनसः अचेतनवस्थायां विद्यमान प्रभावयन्ति। अतः अयं परिभाषा तिरस्कृता । 
 व्यवहारस्य विज्ञानम् –
विशंतितम शताव्दी 20  प्रथमचरणे जे.वि.वाट्सन् [J.B WATSON] महोदयः व्यवहार सिद्धान्तं प्रतिपादयमासः । तस्य मते मनोविज्ञानम् व्यवहारस्य विज्ञानम् । व्यवहार नाम प्रतिक्रिया तथा वस्तुनिष्ठतया तासां निरक्षणं कर्त्तुं शक्यते । तत्र वाह्य,आन्तरिक दृष्टिकोणानि स्वीक्रियन्ते व्यवहारस्य वस्तुनिष्ठतया कर्त्तुं शक्यते । 

मानवः सः जन्मतः मरणपर्यन्तं सामाजिक परिस्थीतिषु जीवनं यापयति । सामाजिक परिवेषण तस्य व्यक्तित्वम् आधार व्यवहारस्य प्रभाविताः भवन्ति । मनोविज्ञान सामाजिक विज्ञानवत् समाजस्य सांस्कृतिक-सामाजिक समस्यानामध्ययनं विदधाति । अतः मनोविज्ञानम् व्यवहारस्य विज्ञानं कथ्यते । एवं प्रकारेण मनोविज्ञानस्य विकासक्रम मनोवैज्ञानिकाः निरुपितम् ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Anshuman_nayak_78&oldid=449695" इत्यस्माद् प्रतिप्राप्तम्