सदस्यः:Rajani966

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समयसारण्याः महत्त्वम्

अस्मकं जीवने समयसारणी अतीव महत्त्वपूर्णं वर्तते।समयसारणी एतादृश एकं दर्पणं भवति।यत्र विद्यालयस्य समस्त शैक्षणिकं पाठ्यसहगामी कार्यक्रमस्य प्रतिविम्बं भवति।अनेन विद्यालयस्य बहुविधं ज्ञानं भवति।विद्यालये किं-किं सहभागी तथा च शारीरिकं क्रियां चलति।क्रियादिन सह अन्य गतिविधिनां किं सम्बन्धमपि च प्रत्येकमपि क्रियाणां कियद् समयं दात्तव्यमिति ज्ञायते।

समयसारणीद्वारा विद्यालयस्य सर्वेऽपि भौतिकं तथा मानवीय साधनानामधिकाधिकतममुपयोगं कर्तुं शक्यते।अनेन सर्वमपि कार्यं नियमित क्रमेण भवति।

प्रधानाध्यापकः शिक्षकाः तथा विद्यार्थिनः च ज्ञायते कदा किं कार्यमस्ति।एतेन विद्यालयस्य कार्येषु नियमितः आयाति।अस्तव्यस्त समावेशं भवति।अध्यापकस्य उत्तरदायित्व सम्यक्तया विभाजनं करोति।

क्रीडाक्षेत्रम्, प्रयोगशाला, पुस्तकालयः, संगणकप्रयोगशाला, इत्यादिषु स्वीयकार्यकरणार्थं यथार्थ समयः लभ्यते।सर्वेऽपि छात्राः विविधकार्यक्रमेषु भागग्रहणं नेतुं पारयन्ति।

समयसारणी भवतीति चेत् किमपि कार्यमधिकाधिकं व्यावधानं न भवति।अनया परिश्रमात् मुक्तिः लभ्यते।

विषयानां विभाजनं काठिन्य स्तरानुगुणं क्रियते।अपि च छात्रेेषु नैतिक विकासमपि भवति।छात्रः समयस्य महत्वं ज्ञात्वा नियमितता पालयितुंं शक्यते।

विविध साधनेषु तथा समयेषु समन्वय साधने सहायतां लभते।तत्र तावत् शिक्षकाः ,छात्राः सर्वे विविध क्रियासु व्यस्ताः भवन्ति।

समयसारणीद्वारा शिक्षकाः तथा छात्राः उभयोऽपि ज्ञयते यद् प्रत्येकस्य विषयस्य अध्ययनाध्यापनं कियद् समयं लगति।तत्र तु सर्वेषां शिक्षकानां कार्यभारं समुचित रुपेण विभाजनं भवति।मध्ये-मध्ये अध्यापकानाम् अवसरः लभते।अतः शैक्षिकप्रबन्धने समयसारण्याः अत्यधिक महत्त्वं वर्तते।

अनया रीत्या समयसारण्याः महत्त्वमभवत्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rajani966&oldid=450107" इत्यस्माद् प्रतिप्राप्तम्