"सदस्यः:Tripura pradhan/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महा कविर्माघः तत्काव्यं शिशुपालवद्धञ्च अस्मिन्नतिविचित्रकविपरम्परावा हिनिसंसारे यावन्तो महाकवयः भरतलिलिंगत्णभुतं भारतदेशं स्वपावनपावनैः कृतैः नितरां... नवीनं पृष्ठं निर्मितमस्ति
 
Requesting speedy deletion with rationale "Test page/copy paste".(TwinkleGlobal)
पङ्क्तिः १: पङ्क्तिः १:
{{Db|1=Test page/copy paste}}
महा कविर्माघः तत्काव्यं शिशुपालवद्धञ्च
महा कविर्माघः तत्काव्यं शिशुपालवद्धञ्च



१४:२४, ६ जनवरी २०२२ इत्यस्य संस्करणं

एषः लेखः अपाकरणार्थम् अङ्कितोऽस्ति ।
स्वस्यैव निर्मितेभ्यः पृष्ठेभ्यः सूचनेयं मा अपाकुरु। यदि यह पृष्ठ आपने बनाया है, और आप इसके नामांकन का विरोध करते हैं, तो इसके हटाए जाने पर आपत्ति करने के लिये, इस पृष्ठ के चर्चा में जा कर आप इस पृष्ठ को हटाने के विरोध का कारण बता सकते हैं ।
अपाकरणस्य कारण: Test page/copy paste

महा कविर्माघः तत्काव्यं शिशुपालवद्धञ्च

अस्मिन्नतिविचित्रकविपरम्परावा हिनिसंसारे यावन्तो महाकवयः भरतलिलिंगत्णभुतं भारतदेशं स्वपावनपावनैः कृतैः नितरां समलञ्चक्रुः तेषु निखिलकविमौलिमालालालितचरणकमलस्य माघकवेः स्थानं स्वतन्त्रम् इति निश्चयेन वक्तुं पार्यते । " माघे सन्ति त्रैः गुणाः " इति कथनेन माघस्य कालिदास ,भारवी,दण्डी प्रभृतिनाम् एकायतनीभूतं स्वरूपं आख्यायते । कालिदास प्रणीतं रघुवंश, कुमारसम्भवम्, बेणिसंहार काव्यत्रयं लघुत्रयिति प्रतिथं तथा किरा तार्जुनियम् ,शिशुपालबद्ध ,नैषधीयचारितकाव्यत्रयं वहुत्रयिति प्रथितं । एषु त्रिषु बृहत्काव्येषु महाकविना माघेन प्रणितं संस्कृतमौलिमालायमानं शिशुपालवधं सर्वातिशायि ।अस्मिन् काव्ये कालिदासस्य रस चमत्काः, अश्वघोषस्य स्वभीष्टदर्शनसिद्धी, भारवेर्थगौरवं,भट्टि,कवेः व्याकरण प्रयोगपरता च सर्व एव परस्परं समन्विताः सन्ति । जगदुत्पतिस्थिति विनाशदक्षस्य कृष्णस्य उदाचरितमादाय विशति सर्गेषु निवद्धं इदं महाकावे प्रौढ़कल्पनाया अपुर्वम मुदाहरत्णम् ।

अयं कविः किं दशिकः किं कालिकश्चेति अपेक्षायां गुर्जरान्तर्गतमावप्रदेशवास्तव्य आसीत् । कतिपया ऐतिहासिका अयं गुर्जरप्रान्तर्गतलुनीनद्याः निकटे वर्तमानीरवः भिमनाल इति नामक ग्रामे जननं लभे इति मतं पोषयन्ति । एतस्य पिता दत्तकाभिधानः । पितामहः सुप्रभदेवः । अस्य समयः विक्रमाष्टशतकपूर्वार्द्धमिति अनुमियते । अतः काश्मिरेषु नवमशकोत्तरभागे वर्त्तमानः श्रीमदानन्दवर्द्धनाचार्यः ध्वन्यालोकस्य द्वितीये उद्दोते "त्रसाकुलः परिपतन् परितोनिकेतान"(५/२३)इति

पद्यमुद्धरति तथैव वामनश्चतुल्यगितालंकारप्रसंगे " रम्या इति प्राप्तवती पताका" (३/५३) पद्यमुद्धरति। तेननासौ तस्मादपि पूर्ववत्तर्येव। अपञ्च अयं कविः स्व काव्यस्य शिशुपालवद्धस्य समाप्तौ कविवंशवर्ण न प्रसंगे सऩमुपस्थापितोतोस्ति। यथोक्तं

तत्र-

सर्वाधिकारी सुकृतोधिकारः श्री वर्मलातस्य वभुव राज्ञः ।

असक्तदृष्टिर्विरजा सदैव देवोपरः सु प्रभदेव नामा ॥

तस्याभवद् दत्तक इत्युदात्त क्षमी मृदुधर्मपरस्तनुजः ।