विल्ञुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विल्ञुर् नक्तौ

विल्ञुः (Vilnius) एतल्लेतुवाया राजधानी। एतन्नगरं देशस्य दक्षिणपूर्वे स्थितम्. ३० किमि शुक्लरास्यायाः सीम्नः। ५४०००० जनाः तत्र वसन्ति। विल्ञुर् विल्ञमण्डलस्य केद्रम् अस्ति। नगरम् अद्भूतस्य सौनदर्य्स्य स्थाने तिष्ठति। वनपूर्णाः पर्वता नेर्या (Neris) विल्ञायाश्च (Vilnia) नदीभ्यां छिन्नाः। पुराणनगरम् बहुभिर् मन्दिरैर् हर्म्यैः पूराणैर् गृहैः सम्पूर्णम्। विल्ञुविश्वविद्यालयम् अस्ति।

विल्ञुर् राज्ञा गेदिमिनेन १३२३ वर्षे स्थापितः परन्त्वेतत्पवित्रं स्थानं वस्तम् पूराणात्। इह देवस्य पेर्कूनस्य तदानीम् अभूत्।

"https://sa.wikipedia.org/w/index.php?title=विल्ञुः&oldid=389700" इत्यस्माद् प्रतिप्राप्तम्