"काव्यालङ्कारः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः ७: पङ्क्तिः ७:
* पञ्चमे परिच्छेदे एकादशतमस्य दोषस्य विवरणं कृतवान् ।
* पञ्चमे परिच्छेदे एकादशतमस्य दोषस्य विवरणं कृतवान् ।
* षष्ठे परिच्छेदे सौशब्दस्यविषये कविभ्यः मार्गदर्शनं कृतवान् ।
* षष्ठे परिच्छेदे सौशब्दस्यविषये कविभ्यः मार्गदर्शनं कृतवान् ।
==बाह्यसम्पर्कतन्तुः==
* [http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/5_poetry/1_alam/bhakavpu.htm Transliterated text of Bhamaha's Kavyalankara] at GRETIL
* [http://www.sanskrit.nic.in/DigitalBook/B/Bhamakavyaalankar.pdf Sanskrit text of Bhamaha's Kavyalankara] prepared by Rashtriya Sanskrit Sansthan


[[वर्गः:अलङ्कारग्रन्थाः]]
[[वर्गः:अलङ्कारग्रन्थाः]]

१०:५७, २० डिसेम्बर् २०११ इत्यस्य संस्करणं

भामहेन काव्यालङ्कारः इत्याख्यः ग्रन्थः लिखितः । अस्मिन् ग्रन्थे ६ परिच्छेदाः,३९६ करिकाः सन्ति । तत्र च

  • प्रथमे परिच्छेदे काव्यस्य उद्देश्यं,कवे अर्हता, काव्यस्य विभागाः, लक्षणानि उक्तानि ।
  • द्वितीये परिच्छेदे ओजः, प्रसादः इत्यादि गूणत्रयेन अलङ्काराणाम् उपक्रमः कृतवान् ।
  • तृतीये परिच्छेदे अपि पूर्वतनस्य अनुवर्तनं कृत्वा अलङ्कारविषयं समापितवान् ।
  • चतुर्थे परिच्छेदे अपार्थः व्यर्थः इत्यादयः एकादशदोशान् दर्शितवान् । अपिच दशदोशाणां लक्षणं उक्तवान् ।
  • पञ्चमे परिच्छेदे एकादशतमस्य दोषस्य विवरणं कृतवान् ।
  • षष्ठे परिच्छेदे सौशब्दस्यविषये कविभ्यः मार्गदर्शनं कृतवान् ।

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=काव्यालङ्कारः&oldid=164588" इत्यस्माद् प्रतिप्राप्तम्