"भारतस्य राजनैतिकपक्षाः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding fa:فهرست احزاب سیاسی در هند
update
पङ्क्तिः १: पङ्क्तिः १:
[[Image:Indian states by political parties.PNG|right|200px|thumb|भारतस्य [[भारतस्य |राज्येषु]]अहिकारस्थाने स्थिताः राजकीयपक्षाः]]
[[Image:Indian states by ruling party.png|right|200px|thumb|भारतस्य [[भारतस्य |राज्येषु]]अहिकारस्थाने स्थिताः राजकीयपक्षाः]]
[[भारतस्य संविधानम्|भारस्य संविधानस्य]] अनुगुणं '''भारतस्य राजकीयपक्षाः'''' भारतस्य विविध[[राज्येषु]] सांविधानिकाधिकारार्थं स्पर्धन्ते
[[भारतस्य संविधानम्|भारस्य संविधानस्य]] अनुगुणं '''भारतस्य राजकीयपक्षाः'''' भारतस्य विविध[[राज्येषु]] सांविधानिकाधिकारार्थं स्पर्धन्ते
एकस्मात् अधिकराज्येषु सांविधानिकाधिकारयुताः सदस्यवन्तः पक्षाः राष्ट्रियपक्षाः इति कथ्यन्ते ।एतेषु एते मुख्याः सन्ति ।
एकस्मात् अधिकराज्येषु सांविधानिकाधिकारयुताः सदस्यवन्तः पक्षाः राष्ट्रियपक्षाः इति कथ्यन्ते ।एतेषु एते मुख्याः सन्ति ।

१०:३९, ३ अक्टोबर् २०१२ इत्यस्य संस्करणं

भारतस्य राज्येषुअहिकारस्थाने स्थिताः राजकीयपक्षाः

भारस्य संविधानस्य अनुगुणं भारतस्य राजकीयपक्षाः' भारतस्य विविधराज्येषु सांविधानिकाधिकारार्थं स्पर्धन्ते एकस्मात् अधिकराज्येषु सांविधानिकाधिकारयुताः सदस्यवन्तः पक्षाः राष्ट्रियपक्षाः इति कथ्यन्ते ।एतेषु एते मुख्याः सन्ति ।

राष्ट्रियपक्षाः

पक्षः संक्षेपः अध्यक्षः/अध्यक्षा


बहुजनसमाजवादीपक्षः बि.एस्.पि कुमारीमायावती
भारतीयजनतापक्षः भाजप श्रीनितिन् गड्करी
भारतीय साम्यवादी पक्षः सि.पि.ऐ/भासाप श्री ए.बि.बर्दन्
भारतीयसाम्यवादीपक्षः(मार्क्स्वादिनः) सि.पि.ऐ९एम्)/भासाप(मा) श्रीप्रकाश कराट्
भारतीयराष्ट्रियकाङ्ग्रेस् भाराका/ऐ.एन्.सि श्रीमतीसोनिया गान्धी
राष्ट्रियकाङ्ग्रेस्पक्षः एन्.सि.पि/रा.का.प श्रीशरद्पवार्


वर्गः राजकीयपक्षाः


फलकम्:भारत राजकीयपक्षाः